Saṁyutta Nikāya:
III. Khandhā Vagga:
24: Diṭṭhi Saṁyutta
5. Catuttha Gamanam Vagga
Suttas 71-96
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[Note: As the suttas of this Chapter are identical to the previous Suttas 1-18 and 37-44 it has been abridged here by the inclusion of the first and last suttas (45 and 70) in their complete form and Suttas 46-69 are given by title only but are linked to their corresponding sutta in the previous Chapters.]
Sutta 71
Vātā Suttaṁ
[71.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Kismiṁ nu kho bhikkhave, sati||
kiṁ upādāya||
kiṁ abhinivissa||
evaṁ diṭṭhi uppajjati:|| ||
'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā'" ti?|| ||
"Bhagavaṁ-mulakā no bhante, dhammā.|| ||
Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||
Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||
§
"Rūpe kho bhikkhave, sati rūpaṁ upādāya||
rūpaṁ abhinivissa evem diṭṭhi uppajjati:|| ||
'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti.|| ||
Vedanāya sati vedanaṁ upādāya||
vedanā abhinivissa evem diṭṭhi uppajjati:|| ||
'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti.|| ||
Saññāya sati saññaṁ upādāya||
saññā abhinivissa evem diṭṭhi uppajjati:|| ||
'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti.|| ||
Saṅkhāresu sati||
saṅkhāre upādāya saṅkhāre abhinivissa evem diṭṭhi uppajjati:|| ||
'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti.|| ||
Viññāṇe sati||
viññāṇaṁ upādāya viññāṇaṁ abhinivissa evem diṭṭhi uppajjati:|| ||
'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti.|| ||
§
Taṁ kiṁ maññasi bhikkhave?|| ||
Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ diṭṭhaṁ,||
sutaṁ,||
mutaṁ,||
viññātaṁ,||
pattaṁ,||
pariyesitaṁ,||
anuvicaritaṁ manasā||
tam pi niccaṁ vā aniccaṁ vā" ti?
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
Yato kho bhikkhave, ariya-sāvakassa||
imesu chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||
Ayaṁ vuccati bhikkhave,||
Ariya-sāvako||
Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||
§
PTS: For Him Who Acts,
83. Taṇ Jīvan, Taṇ Sarīra Suttaṁ
What the Life Is, That Is the Body,
84. Aññaṇ Jīvan, Aññaṇ Sarīra Suttaṁ
PTS: The Life is One Thing, the Body is Another,
87. Hoti ca na ca Hoti Tathāgata Suttaṁ
The Tathāgata both Exists and Exists Not,
88. N'eva Hoti na na Hoti Tathāgata Suttaṁ
The Tathāgata Neither Exists nor Exists Not,
PTS: The Self has Form,
PTS: The Self Both has Form and Is Formless,
92. N'eva Rūpī N'ārūpī Attā Suttaṁ
PTS: The Self Neither has Form Nor Is Formless,
PTS: The Self Is Sheer Suffering,
PTS: The Self Is Bliss and Suffering,
§
Sutta 96
Adukkham-asukhī Suttaṁ
[96.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Kismiṁ nu kho bhikkhave, sati||
kiṁ upādāya||
kiṁ abhinivissa||
evaṁ diṭṭhi uppajjati:|| ||
'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||
"Bhagavaṁ-mulakā no bhante, dhammā.|| ||
Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||
Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||
§
"Rūpe kho bhikkhave, sati||
rūpaṁ upādāya||
rūpaṁ abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||
Vedanāya sati||
vedanaṁ upādāya||
vedanā abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||
Saññāya sati||
saññaṁ upādāya||
saññā abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||
Saṅkhāresu sati||
saṅkhāre upādāya||
saṅkhāre abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||
Viññāṇe sati||
viññāṇaṁ upādāya||
viññāṇaṁ abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||
§
Taṁ kiṁ maññasi bhikkhave?|| ||
Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ diṭṭhaṁ,||
sutaṁ,||
mutaṁ,||
viññātaṁ,||
pattaṁ,||
pariyesitaṁ,||
anuvicaritaṁ manasā||
tam pi niccaṁ vā aniccaṁ vāti?
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
Yato kho bhikkhave, ariya-sāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||
Ayaṁ vuccati bhikkhave, ariya-sāvako||
Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||