Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya:
III. Khandhā Vagga:
24: Diṭṭhi Saṁyutta
5. Catuttha Gamanam Vagga

Suttas 71-96

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

[Note: As the suttas of this Chapter are identical to the previous Suttas 1-18 and 37-44 it has been abridged here by the inclusion of the first and last suttas (45 and 70) in their complete form and Suttas 46-69 are given by title only but are linked to their corresponding sutta in the previous Chapters.]

 


[222]

Sutta 71

Vātā Suttaṁ

[71.1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Kismiṁ nu kho bhikkhave, sati||
kiṁ upādāya||
kiṁ abhinivissa||
evaṁ diṭṭhi uppajjati:|| ||

'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā'" ti?|| ||

"Bhagavaṁ-mulakā no bhante, dhammā.|| ||

Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

 

§

 

"Rūpe kho bhikkhave, sati rūpaṁ upādāya||
rūpaṁ abhinivissa evem diṭṭhi uppajjati:|| ||

'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti.|| ||

Vedanāya sati vedanaṁ upādāya||
vedanā abhinivissa evem diṭṭhi uppajjati:|| ||

'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti.|| ||

Saññāya sati saññaṁ upādāya||
saññā abhinivissa evem diṭṭhi uppajjati:|| ||

'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti.|| ||

Saṅkhāresu sati||
saṅkhāre upādāya saṅkhāre abhinivissa evem diṭṭhi uppajjati:|| ||

'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti.|| ||

Viññāṇe sati||
viññāṇaṁ upādāya viññāṇaṁ abhinivissa evem diṭṭhi uppajjati:|| ||

'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti.|| ||

 

§

 

Taṁ kiṁ maññasi bhikkhave?|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yam pidaṁ diṭṭhaṁ,||
sutaṁ,||
mutaṁ,||
viññātaṁ,||
pattaṁ,||
pariyesitaṁ,||
anuvicaritaṁ manasā||
tam pi niccaṁ vā aniccaṁ vā" ti?

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Na vātā vāyanti,||
na najjo sandanti,||
na gbbhniyo vijāyanti,||
na candima-suriyā udenti vā||
apenti vā||
esika-ṭ-ṭhāyi-ṭ-ṭhitā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

 

§

 

Yato kho bhikkhave, ariya-sāvakassa||
imesu chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||

Ayaṁ vuccati bhikkhave,||
Ariya-sāvako||
Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||

 

§

 

72. Etaṁ Mama Suttaṁ,

This is Mine,

73. So Attā Suttaṁ

That is the Self,

74. No ca Me Siyā Suttaṁ,

It May Not Be Mine,

75. N'atthi Suttaṁ,

There is Not,

76. Karoto Suttaṁ,

PTS: For Him Who Acts,

77. Hetu Suttaṁ,

Condition,

78. Mahā Diṭṭhi Suttaṁ

By the (Great) Heresy,

79. Sassata Loka Suttaṁ,

The World is Eternal,

80. Asassata Loka Suttaṁ,

The World is Not Eternal,

81. Antavā Suttaṁ

Limited (is the World),

82. Anantavā Suttaṁ

Unlimited (is the world),

83. Taṇ Jīvan, Taṇ Sarīra Suttaṁ

What the Life Is, That Is the Body,

84. Aññaṇ Jīvan, Aññaṇ Sarīra Suttaṁ

PTS: The Life is One Thing, the Body is Another,

85. Hoti Tathāgata Suttaṁ

The Tathāgata Exists,

86. Na Hoti Tathāgata Suttaṁ

The Tathāgata Exists Not,

87. Hoti ca na ca Hoti Tathāgata Suttaṁ

The Tathāgata both Exists and Exists Not,

88. N'eva Hoti na na Hoti Tathāgata Suttaṁ

The Tathāgata Neither Exists nor Exists Not,

89. Rūpī Attā Suttaṁ

PTS: The Self has Form,

90. Arūpī Attā Suttaṁ

PTS: The Self is Formless,

91. Rūpī ca Arūpī Attā Suttaṁ

PTS: The Self Both has Form and Is Formless,

92. N'eva Rūpī N'ārūpī Attā Suttaṁ

PTS: The Self Neither has Form Nor Is Formless,

93. Ekanta-sukhī Suttaṁ

PTS: The Self Is Sheer Bliss,

94. Ekanta-dukkhī Suttaṁ

PTS: The Self Is Sheer Suffering,

95. Sukha-dukkhī Suttaṁ

PTS: The Self Is Bliss and Suffering,

 

§

 

Sutta 96

Adukkham-asukhī Suttaṁ

[96.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Kismiṁ nu kho bhikkhave, sati||
kiṁ upādāya||
kiṁ abhinivissa||
evaṁ diṭṭhi uppajjati:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"Bhagavaṁ-mulakā no bhante, dhammā.|| ||

Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

 

§

 

"Rūpe kho bhikkhave, sati||
rūpaṁ upādāya||
rūpaṁ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||

Vedanāya sati||
vedanaṁ upādāya||
vedanā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||

Saññāya sati||
saññaṁ upādāya||
saññā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||

Saṅkhāresu sati||
saṅkhāre upādāya||
saṅkhāre abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||

Viññāṇe sati||
viññāṇaṁ upādāya||
viññāṇaṁ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||

 

§

 

Taṁ kiṁ maññasi bhikkhave?|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yam pidaṁ diṭṭhaṁ,||
sutaṁ,||
mutaṁ,||
viññātaṁ,||
pattaṁ,||
pariyesitaṁ,||
anuvicaritaṁ manasā||
tam pi niccaṁ vā aniccaṁ vāti?

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

 

§

 

Yato kho bhikkhave, ariya-sāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||

Ayaṁ vuccati bhikkhave, ariya-sāvako||
Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||

 


Contact:
E-mail
Copyright Statement