Vinaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Bhikkhu-Pātimokkha Pāli

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1979 Pali Text Society Aṅguttara-Nikaya edited by The Rev. Richard Morris, M.A., LL.D., Second Edition, revised by A.K. Warder, B.A., Ph.D., Lecturer in Sanskrit in the University of Edinburgh

 


 

Namo tassa Bhagavato arahato Sammā Sambuddhassa

 


 

Contents

Nidānaṁ
Pārājikā
Saṅghādisesā
Aniyatā
Nissaggiyā pācittiyā
Pācittiyā
Pāṭidesanīyā
Sekhiyā
Adhikaraṇasamathā

 


 

Ārādhanā[1]

(Spoken by the senior monk)

Pubbakaraṇapubbakiccāni samāpetvā imissa nisinnassa bhikkhu-saṅghassa anumatiyā Pātimokkhaṁ uddesituṁ ajjhesanaṁ karomi.|| ||

 


 

Okāsakammaṁ

(Spoken by the recitor)

Okāsa me bhante thero dethu Vinayakathaṁ kathetuṁ.|| ||

 


 

Pubbakiccaṁ

(Spoken by the recitor)

Sammajjanī padīpo ca ~ udakaṁ āsanena ca||||
uposathassa etāni ~ pubbakaraṇan-ti vuccati.|| ||

Chandapārisuddhi-utukkhānaṁ bhikkhugaṇanā ca ovādo||||
uposathassa etāni pubbakiccan-ti vuccati.||||
Uposatho yāvatikā ca bhikkhū||||
kammapattā sabhāgāpattiyo||||
na vijjanti vajjanīyā ca puggalā||||
tasmiṁ na honti pattakallan-ti vuccati.|| ||

Pubbakaraṇapubbakiccāni samāpetvā desitāppikassa samaggassa bhikkhu-saṅghassa anumatiyā Pātimokkhaṁ uddisitum-ārādhanaṁ karoma.|| ||

 


 

Nidānuddeso[2]
[Index][sbe]

Suṇātu me bhante Saṅgha, yadi Saṅghassa[3] pattakallaṁ, saṅgho uposathaṁ kareyya Pātimokkhaṁ uddiseyya. Kiṁ Saṅghassa pubbakiccaṁ? Pārisuddhiṁ āyasmanto ārocetha Pātimokkhaṁ uddisissāmi. Taṁ sabb'eva santā sādhukaṁ suṇoma mana-sikaroma.|| ||

Yassa siyā āpatti, so āvīkareyya. Asantiyā āpattiyā, tuṇhī bhavitabbaṁ. Tuṇhī bhāvena kho pan'āyasmante parisuddhā-ti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṁ hoti, evam evaṁ eva-rūpāya parisāya yāvatatiyaṁ anusāvitaṁ hoti. Yo pana bhikkhu yāvatatiyaṁ anusāviyamāne saramāno santiṁ āpattiṁ nāvīkareyya, sampajānamusā-vādassa hoti. Sampajānamusā-vādo kho pan'āyasmanto antarāyiko dhammo vutto Bhagavatā. Tasmā saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvīkātabbā. Āvīkatā hissa phāsu hoti.|| ||

Nidānaṁ niṭṭhitaṁ|| ||

 


 

Pārājikuddeso
[Index][sbe][than]

Tatrime cattāro pārājikā dhammā uddesaṁ āga-c-chanti.[4]|| ||

1. Methunadhammasikkhāpadaṁ[5]|| ||

Yo pana bhikkhu bhikkhūnaṁ sikkhāsājīvasamāpanno sikkhaṁ apaccakkhāya dubbalyaṁ anāvī-katvā methunaṁ dhammaṁ paṭiseveyya, antamaso tiracchāna-gatāya pi - pārājiko hoti, asaṇvāso.|| ||

2. Adinn'ādānasikkhāpadaṁ|| ||

Yo pana bhikkhu gāmā vā araññā vā adinnaṁ theyyasaṅkhātaṁ ādiyeyya. Yathā-rūpe adinn'ādāne rājāno coraṁ gahetvā haneyyuṁ vā bandheyyuṁ vā pabbājeyyuṁ vā: 'Corosi, bālosi, mūḷhosi, thenosī-ti!'. Tathārūpaṁ bhikkhu adinnaṁ ādiyamāno - ayam-pi pārājiko hoti, asaṇvāso.|| ||

3. Manussaviggahasikkhāpadaṁ|| ||

Yo pana bhikkhu saācicca manussaviggahaṁ jīvitā voropeyya, satthahārakaṁ vāssa pariyeseyya, maraṇavaṇṇaṁ vā saṁvaṇṇeyya, maraṇāya vā samādapeyya: 'Ambho purisa kiṁ tuyhiminā pāpakena dujjīvitena? Matante jīvitā seyyo ti!' Iti cittamano cittasaṅkappo aneka-pariyāyena maraṇavaṇṇaṁ vā saṁvaṇṇeyya, maraṇāya vā samādapeyya - ayam-pi pārājiko hoti, asaṇvāso.|| ||

4 Uttarimanussa-dhammasikkhāpadaṁ|| ||

Yo pana bhikkhu anabhijānaṁ uttari-manussa-dhammaṁ attūpanāyikaṁ alam-ariyaññṇadassanaṁ samudācareyya: 'Iti jānāmi, iti passāmī-ti!' Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanno visuddhāpekkho evaṁ vadeyya: 'Ajānam-evāhaṁ āvuso avacaṁ: jānāmi; apassaṁ: passāmi; tucchaṁ musā vilapin-ti', aññatra adhimānā - ayam-pi pārājiko hoti, asaṇvāso.|| ||

Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā. Yesaṁ bhikkhu aññataraṁ vā aññataraṁ vā āpajjitvā na labhati bhikkhūhi[6] saddhiṁ saṁvāsaṁ. Yathā pure, tathā pacchā, pārājiko hoti, asaṇvāso.|| ||

Tatthāyasmante pucchāmi: kaccittha[7] parisuddhā?
Dutiyam-pi pucchāmi: kaccittha parisuddhā?
Tatiyam-pi pucchāmi: kaccittha parisuddhā?
Parisuddhetthāyasmanto, tasmā tuṇhī,[8] evam-etaṁ dhārayāmi.|| ||

Pārājikaṁ niṭṭhitaṁ|| ||

 


 

Saṅghādisesuddeso
[Index][sbe][than]

Ime kho pan'āyasmanto terasa saṅghā-disesā dhammā uddesaṁ āga-c-chanti.|| ||

1 Sukkavisaṭṭhisikkhāpadaṁ[9]|| ||

Saācetanikā sukkavisaṭṭhi, aññatra supinantā, saṅghā-diseso.|| ||

2 Kāyasaṁsaggasikkhāpadaṁ|| ||

Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātu-gāmena saddhiṁ kāyasaṁsaggaṁ samāpajjeyya, hatthagāhaṁ vā veṇigāhaṁ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṁ, saṅghā-diseso.|| ||

3 Duṭṭhullavācāsikkhāpadaṁ|| ||

Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātu-gāmaṁ duṭṭhullāhi vācāhi obhāseyya. Yathā taṁ yuvā yuvatiṁ methunūpasaṁhitāhi, saṅghā-diseso.|| ||

4 Antakāmapāricariyasikkhāpadaṁ|| ||

Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātu-gāmassa santike attakāmapāricariyāya vaṇṇaṁ bhāseyya: 'Etad-aggaṁ bhagini pāricariyānaṁ yā mādisaṁ sīlavantaṁ kalyāṇa-dhammaṁ brahma-cāriṁ etena dhammena paricareyyā'-ti, methunūpasaṁhitena, saṅghā-diseso.|| ||

5 Saācarittasikkhāpadaṁ|| ||

Yo pana bhikkhu saācarittaṁ samāpajjeyya, itthiyā vā purisamatiṁ, purisassa vā itthimatiṁ, jāyattane vā jārattane vā, antamaso taṅkhaṇikāya pi, saṅghā-diseso.|| ||

6 Kuṭikārasikkhāpadaṁ|| ||

Saññācikāya pana bhikkhunā kuṭiṁ kārayamānena assāmikaṁ attuddesaṁ pamāṇikā kāretabbā. Tatridaṁ pamāṇaṁ: dīghaso dvādasa vidatthiyo Sugatavidatthiyā tiriyaṁ sattantarā. Bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthuṁ desetabbaṁ anārambhaṁ saparikkamanaṁ. Sārambhe ce bhikkhu vatthusmiṁ aparikkamane saññācikāya kuṭiṁ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, pamāṇaṁ vā atikkāmeyya, saṅghā-diseso.|| ||

7 Vihārakārasikkhāpadaṁ|| ||

Mahallakaṁ pana bhikkhunā vihāraṁ kārayamānena sassāmikaṁ attuddesaṁ bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhūhi vatthuṁ desetabbaṁ anārambhaṁ saparikkamanaṁ. Sārambhe ce bhikkhu vatthusmiṁ aparikkamane mahallakaṁ vihāraṁ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, saṅghā-diseso.|| ||

8 Paṭhamaduṭṭhadosasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhuṁ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṁseyya: 'App'eva nāma naṁ imamhā brahma-cariyā cāveyyan-ti.'. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā, amūlakaā-c'eva taṁ adhikaraṇaṁ hoti, bhikkhu ca dosaṁ patiṭṭhāti, saṅghā-diseso.|| ||

9 Dutiyaduṭṭhadosasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhuṁ duṭṭho doso appatīto aññabhāgiyassa adhikaraṇassa kiāci desaṁ lesamattaṁ upādāya pārājikena dhammena anuddhaṁseyya: 'App'eva nāma naṁ imamhā brahma-cariyā cāveyyan-ti.' Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā, aññabhāgiyaā-c'eva taṁ adhikaraṇaṁ hoti, koci deso lesamatto upādinno, bhikkhu ca dosaṁ patiṭṭhāti, saṅghā-diseso.|| ||

10 PaṭhamaSaṅgha-bhedasikkhāpadaṁ|| ||

Yo pana bhikkhu samaggassa Saṅghassa bhedāya parakkameyya bhedana-saṁvaṭṭa-nikaṁ vā adhikaraṇaṁ samādāya paggayha tiṭṭheyya. So bhikkhu bhikkhūhi evam-assa vacanīyo: 'Mā āyasmā samaggassa Saṅghassa bhedāya parakkami bhedana-saṁvaṭṭa-nikaṁ vā adhikaraṇaṁ samādāya paggayha aṭṭhāsi. Sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī'-ti. Evaā-ca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṁ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyaā-ce samanubhāsiyamāno taṁ paṭinissajeyya,[10] iccetaṁ kusalaṁ. No ce paṭinissajeyya, saṅghā-diseso.|| ||

11 DutiyaSaṅgha-bhedasikkhāpadaṁ|| ||

Tass'eva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā, eko vā dve vā tayo vā, te evaṁ vadeyyuṁ: 'Mā āyasmanto etaṁ bhikkhuṁ kiāci avacuttha, Dhamma-vādī ceso bhikkhu, vinayavādī ceso bhikkhu, amhākaā-ceso bhikkhu; chandaā-ca, ruciā-ca ādāya voharati, jānāti no bhāsati, amhākam-petaṁ khamatī'-ti. Te bhikkhū bhikkhūhi evam-assu vacanīyā: 'Mā āyasmanto evaṁ avacuttha. Na ceso bhikkhu Dhamma-vādī, na ceso bhikkhu vinayavādī. Mā āyasmantānam-pi Saṅgha-bhedo ruccittha. Sametāyasmantānaṁ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī'-ti. Evaā-ca te bhikkhū bhikkhūhi vucca-mānā tatheva paggaṇheyyuṁ, te bhikkhū bhikkhūhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyaā-ce samanubhāsiyamānā taṁ paṭinissajeyyuṁ, iccetaṁ kusalaṁ. No ce paṭinissajeyyuṁ, saṅghā-diseso.|| ||

12 Dubbacasikkhāpadaṁ|| ||

Bhikkhu pan'eva dubbacajātiko hoti. Uddesapariyāpannesu sikkhā-padesu bhikkhūhi saha-dhammikaṁ vuccamāno attāṇaṁ avacanīyaṁ karoti: 'Mā maṁ āyasmanto kiāci avacuttha, kalyāṇaṁ vā pāpakaṁ vā. Aham-pāyasmante na kiāci vakkhāmi, kalyāṇaṁ vā pāpakaṁ vā. Viramathāyasmanto mama vacanāyā'-ti. So bhikkhu bhikkhūhi evam-assa vacanīyo: 'Mā āyasmā attāṇaṁ avacanīyaṁ akāsi. Vacanīyam-evāyasmā attāṇaṁ karotu. Āyasmā pi bhikkhū vadetu saha-dhammena, bhikkhū pi āyasmantaṁ vakkhanti saha-dhammena. Evaṁ saṁvaddhā hi tassa Bhagavato parisā, yadidaṁ aññam-aññavacanena aññam-aññavuṭṭhāpanenā'-ti. Evaā-ca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṁ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyaā-ce samanubhāsiyamāno taṁ paṭinissajeyya iccetaṁ kusalaṁ. No ce paṭinissajeyya, saṅghā-diseso.|| ||

13 Kuladūsakasikkhāpadaṁ|| ||

Bhikkhu pan'eva aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati kuladūsako pāpasamā-cāro. Tassa kho pāpakā samā-cārā dissanti c'eva suyyanti ca. Kulāni ca tena duṭṭhāni dissanti c'eva suyyanti ca. So bhikkhu bhikkhūhi evam-assa vacanīyo: 'Āyasmā kho kuladūsako pāpasamā-cāro. Āyasmato kho pāpakā samā-cārā dissanti c'eva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti c'eva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alan-te idha vāsenā'-ti. Evaā-ca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṁ vadeyya: 'Chandagāmino ca bhikkhū, dosagāmino ca bhikkhū, mohagāmino ca bhikkhū, bhayagāmino ca bhikkhū. Tādisikāya āpattiyā ekaccaṁ pabbā-jenti, ekaccaṁ na pabbājentī'-ti. So bhikkhu bhikkhūhi evam-assa vacanīyo: 'Mā āyasmā evaṁ avaca, na ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca bhikkhū mohagāmino, na ca bhikkhū bhayagāmino. Āyasmā kho kuladūsako pāpasamā-cāro. Āyasmato kho pāpakā samā-cārā dissanti c'eva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti c'eva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alan-te idha vāsenā'-ti. Evaā-ca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṁ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyaā-ce samanubhāsiyamāno taṁ paṭinissajeyya iccetaṁ kusalaṁ. No ce paṭinissajeyya, saṅghā-diseso.|| ||

Uddiṭṭhā kho āyasmanto terasa saṅghā-disesā dhammā, nava paṭhamāpattikā cattāro yāvatatiyakā. Yesaṁ bhikkhu aññataraṁ vā aññataraṁ vā āpajjitvā, yāvatihaṁ jānaṁ paṭicchādeti, tāvatihaṁ tena bhikkhunā akāmā parivatthabbaṁ. Parivutthaparivāsena bhikkhunā uttarichārattaṁ bhikkhumānattāya paṭipajjitabbaṁ. Ciṇṇamānatto bhikkhu: yattha siyā vīsatigaṇo bhikkhu-saṅgho, tattha so bhikkhu abbhetabbo. Ekena pi ce ūno vīsatigaṇo bhikkhu-saṅgho taṁ bhikkhuṁ abbheyya, so ca bhikkhu anabbhito, te ca bhikkhū gārayhā. Ayaṁ tattha sāmīci.|| ||

Tatthāyasmante pucchāmi: kaccittha parisuddhā?
Dutiyam-pi pucchāmi: kaccittha parisuddhā?
Tatiyam-pi pucchāmi: kaccittha parisuddhā?
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṁ dhārayāmi.|| ||

Saṅghādiseso niṭṭhito

 


 

Aniyatuddeso
[Index][sbe][than]

Ime kho pan'āyasmanto dve aniyatā dhammā uddesaṁ āga-c-chanti.|| ||

1 Paṭhama-aniyatasikkhāpadaṁ|| ||

Yo pana bhikkhu mātu-gāmena saddhiṁ eko ekāya raho paṭi-c-channe āsane alaṅkammaniye nisajjaṁ kappeyya. Tam-enaṁ saddheyyavacasā upāsikā disvā tiṇṇaṁ dhammānaṁ aññatarena vadeyya: pārājikena vā saṅghā-disesena vā pācittiyena vā. Nisajjaṁ bhikkhu paṭijānamāno tiṇṇaṁ dhammānaṁ aññatarena kāretabbo: pārājikena vā saṅghā-disesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayaṁ dhammo aniyato.|| ||

2 Dutiya-aniyatasikkhāpadaṁ|| ||

Na heva kho pana paṭi-c-channaṁ āsanaṁ hoti nālaṅkammaniyaṁ. Alaā-ca kho hoti mātu-gāmaṁ duṭṭhullāhi vācāhi obhāsituṁ. Yo pana bhikkhu tathā-rūpe āsane mātu-gāmena saddhiṁ eko ekāya raho nisajjaṁ kappeyya. Tam-enaṁ saddheyyavacasā upāsikā disvā dvinnaṁ dhammānaṁ aññatarena vadeyya saṅghā-disesena vā pācittiyena vā. Nisajjaṁ bhikkhu paṭijānamāno dvinnaṁ dhammānaṁ aññatarena kāretabbo saṅghā-disesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayam-pi dhammo aniyato.|| ||

Uddiṭṭhā kho āyasmanto dve aniyatā dhammā.
Tatthāyasmante pucchāmi: kaccittha parisuddhā?
Dutiyam-pi pucchāmi: kaccittha parisuddhā?
Tatiyam-pi pucchāmi: kaccittha parisuddhā?
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṁ dhārayāmi.|| ||

Aniyato niṭṭhito

 


 

Nissaggiyapācittiyā
[Index][sbe][than]

Ime kho pan'āyasmanto tiṁsa nissaggiyā pācittiyā dhammā uddesaṁ āga-c-chanti.|| ||

1 Paṭhamakaṭhinasikkhāpadaṁ|| ||

Niṭṭhita-cīvarasmiṁ bhikkhunā ubbhatasmiṁ kaṭhine, dasāhaparamaṁ atireka-cīvaraṁ dhāretabbaṁ. Taṁ atikkāmayato, nissaggiyaṁ pācittiyaṁ.|| ||

2 Dutiyakaṭhinasikkhāpadaṁ|| ||

Niṭṭhita-cīvarasmiṁ bhikkhunā ubbhatasmiṁ kaṭhine, ekarattam-pi ce bhikkhu ticīvarena vippavaseyya, aññatra bhikkhusammutiyā, nissaggiyaṁ pācittiyaṁ.|| ||

3 Tatiyakaṭhinasikkhāpadaṁ|| ||

Niṭṭhita-cīvarasmiṁ bhikkhunā ubbhatasmiṁ kaṭhine, bhikkhuno pan'eva akālacīvaraṁ uppajjeyya. Ākaṅkha-mānena bhikkhunā paṭiggahetabbaṁ, paṭiggahetvā khippam-eva kāretabbaṁ. No cassa pāripūri, māsaparamaṁ tena bhikkhunā taṁ cīvaraṁ nikkhipitabbaṁ ūnassa pāripūriyā, satiyā paccāsāya. Tato ce uttariṁ nikkhipeyya, satiyā pi paccāsāya, nissaggiyaṁ pācittiyaṁ.|| ||

4 Purāṇacīvarasikkhāpadaṁ|| ||

Yo pana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṁ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā, nissaggiyaṁ pācittiyaṁ.|| ||

5 Cīvarapaṭiggahaṇasikkhāpadaṁ|| ||

Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṁ paṭiggaṇheyya, aññatra pārivaṭṭakā, nissaggiyaṁ pācittiyaṁ.|| ||

6 Aññātakaviññattisikkhāpadaṁ|| ||

Yo pana bhikkhu aññātakaṁ gahapatiṁ vā gahapatāniṁ vā cīvaraṁ viññāpeyya, aññatra samayā, nissaggiyaṁ pācittiyaṁ.|| ||

Tatthāyaṁ samayo: acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā - ayaṁ tattha samayo.|| ||

7 Tatuttarisikkhāpadaṁ|| ||

Taā-ce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṁ pavāreyya, santaruttaraparamaṁ tena bhikkhunā tato cīvaraṁ sāditabbaṁ. Tato ce uttariṁ[11] sādiyeyya, nissaggiyaṁ pācittiyaṁ.|| ||

8 Paṭhama-upakkhaṭasikkhāpadaṁ|| ||

Bhikkhuṁ pan'eva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṁ[12] upakkhaṭaṁ hoti: 'Iminā cīvaracetāpannena cīvaraṁ cetāpetvā itthannāmaṁ bhikkhuṁ cīvarena acchādessāmī'-ti. Tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṁ āpajjeyya: 'Sādhu vata maṁ āyasmā iminā cīvaracetāpannena eva-rūpaṁ vā eva-rūpaṁ vā cīvaraṁ cetāpetvā acchādehī'-ti. Kalyāṇakamyataṁ upādāya, nissaggiyaṁ pācittiyaṁ.|| ||

9 Dutiya-upakkhaṭasikkhāpadaṁ|| ||

Bhikkhuṁ pan'eva uddissa ubhinnaṁ aññātakānaṁ gahapatīnaṁ vā gahapatānīnaṁ vā pacceka-cīvaracetāpannā upakkhaṭā honti: 'Imehi mayaṁ pacceka-cīvaracetāpannehi pacceka-cīvarāni cetāpetvā itthannāmaṁ bhikkhuṁ cīvarehi acchādessāmā'-ti. Tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṁ āpajjeyya: 'Sādhu vata maṁ āyasmanto imehi pacceka-cīvaracetāpannehi eva-rūpaṁ vā eva-rūpaṁ vā cīvaraṁ cetāpetvā acchādetha ubho va santā ekenā'-ti. Kalyāṇakamyataṁ upādāya, nissaggiyaṁ pācittiyaṁ.|| ||

10 Rājasikkhāpadaṁ|| ||

Bhikkhuṁ pan'eva uddissa rājā vā rāja-bhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṁ pahiṇeyya: 'Iminā cīvaracetāpanena cīvaraṁ cetāpetvā itthannāmaṁ bhikkhuṁ cīvarena acchādehī'-ti. So ce dūto taṁ bhikkhuṁ upasaṅkamitvā evaṁ vadeyya: 'Idaṁ kho bhante āyasmantaṁ uddissa cīvaracetāpannaṁ ābhataṁ, paṭiggaṇhātu[13] āyasmā cīvaracetāpannan'-ti. Tena bhikkhunā so dūto evam-assa vacanīyo: 'Na kho mayaṁ āvuso cīvaracetāpannaṁ paṭiggaṇhāma cīvaraā-ca kho mayaṁ paṭiggaṇhāma kālena kappiyan'-ti. So ce dūto taṁ bhikkhuṁ evaṁ vadeyya: 'Atthi pan'āyasmato koci veyyāvacakaro' ti. 'Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā: 'Eso kho āvuso bhikkhūnaṁ veyyāvaccakaro' ti. So ce dūto taṁ veyyāvaccakaraṁ saññāpetvā taṁ bhikkhuṁ upasaṅkamitvā evaṁ vadeyya: 'Yaṁ kho bhante āyasmā veyyāvaccakaraṁ niddisi, saññatto so mayā. Upasaṅkamatu āyasmā kālena, cīvarena taṁ acchādessatī'-ti. Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvatti-k-khattuṁ codetabbo sāretabbo: 'Attho me āvuso cīvarenā'-ti. Dvatti-k-khattuṁ codayamāno sārayamāno taṁ cīvaraṁ abhinipphādeyya, iccetaṁ kusalaṁ. No ce abhinipphādeyya, catukkhattuṁ paācakkhattuṁ chakkhattuṁ paramaṁ tuṇhī-bhūtena uddissa ṭhātabbaṁ. Catukkhattuṁ paācakkhattuṁ chakkhattuṁ paramaṁ tuṇhī-bhūto uddissa tiṭṭha-māno taṁ cīvaraṁ abhinipphādeyya, iccetaṁ kusalaṁ. Tato ce uttariṁ vāyamamāno taṁ cīvaraṁ abhinipphādeyya, nissaggiyaṁ pācittiyaṁ.|| ||

No ce abhinipphādeyya, yatassa cīvaracetāpannaṁ ābhataṁ tattha sāmaṁ vā gantabbaṁ dūto vā pāhetabbo: 'Yaṁ kho tumhe āyasmanto bhikkhuṁ uddissa cīvaracetāpannaṁ pahiṇittha, na taṁ tassa bhikkhuno kiāci atthaṁ anubhoti, yuājantāyasmanto sakaṁ, mā vo sakaṁ vinassā'-ti. Ayaṁ tattha sāmīci.|| ||

Cīvaravaggo paṭhamo|| ||

11 Kosiyasikkhāpadaṁ|| ||

Yo pana bhikkhu Kosiyamissakaṁ santhataṁ kārāpeyya, nissaggiyaṁ[14] pācittiyaṁ.|| ||

12 Suddhakā'akasikkhāpadaṁ|| ||

Yo pana bhikkhu suddhakā'akānaṁ eḷakalo-mānaṁ santhataṁ kārāpeyya, nissaggiyaṁ pācittiyaṁ.|| ||

13 Dvebhāgasikkhāpadaṁ|| ||

Navaṁ pana bhikkhunā santhataṁ kārayamānena dve bhāgā suddhakā'akānaṁ eḷakalo-mānaṁ ādātabbā, tatiyaṁ odātānaṁ catutthaṁ gocariyānaṁ. Anādā ce bhikkhu dve bhāge suddhakā'akānaṁ eḷakalo-mānaṁ tatiyaṁ odātānaṁ catutthaṁ gocariyānaṁ navaṁ santhataṁ kārāpeyya, nissaggiyaṁ pācittiyaṁ.|| ||

14 Chabbassisikkhāpadaṁ|| ||

Navaṁ pana bhikkhunā santhataṁ kārāpetvā chabbassāni dhāretabbaṁ. Orena ce channaṁ vassānaṁ taṁ santhataṁ vissajchetvā vā avissajchetvā vā aññaṁ navaṁ santhataṁ kārāpeyya, aññatra bhikkhusammutiyā, nissaggiyaṁ pācittiyaṁ.|| ||

15 Nisīdanasanthatasikkhāpadaṁ|| ||

Nisīdanasanthataṁ pana bhikkhunā kārayamānena purāṇasanthatassa sāmantā Sugatavidatthī ādātabbā du-b-baṇṇa-karaṇāya, ānāda ce bhikkhu purāṇasanthatassa sāmantā Sugatavidatthiṁ navaṁ nisīdanasanthataṁ kārāpeyya, nissaggiyaṁ pācittiyaṁ.|| ||

16 E'akalomasikkhāpadaṁ|| ||

Bhikkhuno pan'eva addhāna-maggappaṭipannassa eḷakalo-māni uppajjeyyuṁ. Ākaṅkha-mānena bhikkhunā paṭiggahetabbāni. Paṭiggahetvā ti-yojanaparamaṁ sahatthā haritabbāni, asante hārake. Tato ce uttariṁ hareyya asante pi hārake, nissaggiyaṁ pācittiyaṁ.|| ||

17 E'akalomadhovāpanasikkhāpadaṁ|| ||

Yo pana bhikkhu aññātikāya bhikkhuniyā eḷakalo-māni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṁ pācittiyaṁ.|| ||

18 Rūpiyasikkhāpadaṁ|| ||

Yo pana bhikkhu jāta-rūpa-rajataṁ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṁ vā sādiyeyya, nissaggiyaṁ pācittiyaṁ.|| ||

19 Rūpiyasaṁvohārasikkhāpadaṁ|| ||

Yo pana bhikkhu nāna-p-pakārakaṁ rūpiyasaṁvohāraṁ samāpajjeyya, nissaggiyaṁ pācittiyaṁ.|| ||

20 Kayavikkayasikkhāpadaṁ|| ||

Yo pana bhikkhu nāna-p-pakārakaṁ kayavikkayaṁ samāpajjeyya, nissaggiyaṁ pācittiyaṁ.|| ||

Kosiyavaggo dutiyo|| ||

Pattavaggo|| ||

21 Pattasikkhāpadaṁ|| ||

Dasāhaparamaṁ atirekapatto dhāretabbo. Taṁ atikkāmayato, nissaggiyaṁ pācittiyaṁ.|| ||

22 Ūnapaācabandhanasikkhāpadaṁ|| ||

Yo pana bhikkhu ūnapaācabandhanena pattena aññaṁ navaṁ pattaṁ cetāpeyya, nissaggiyaṁ pācittiyaṁ.|| ||

Tena bhikkhunā so patto bhikkhu-parisāya nissajitabbo. Yo ca tassā bhikkhu-parisāya pattapariyanto, so tassa bhikkhuno padātabbo: 'Ayaṁ te bhikkhu patto, yāva bhedanāya dhāretabbo' ti. Ayaṁ tattha sāmīci.|| ||

23 Bhesajjasikkhāpadaṁ|| ||

Yāni kho pana tāni gilānānaṁ bhikkhūnaṁ paṭisāyanīyāni bhesajjāni, seyyath'īdaṁ: sappi, navanītaṁ, telaṁ, madhu, phāṇitaṁ; tāni paṭiggahetvā sattāhaparamaṁ sannidhikārakaṁ paribhuājitabbāni. Taṁ atikkāmayato, nissaggiyaṁ pācittiyaṁ.|| ||

24 Vassikasāṭikasikkhāpadaṁ|| ||

'Māso seso gimhānan'-ti: bhikkhunā vassikasāṭikacīvaraṁ pariyesitabbam. 'Addhamāso seso gimhānan'-ti: katvā nivāsetabbaṁ. 'Orena ce māso seso gimhānan'-ti: vassikasāṭikacīvaraṁ pariyeseyya. 'Orenaddhamāso seso gimhānan'-ti: katvā nivāseyya, nissaggiyaṁ pācittiyaṁ.|| ||

25 Cīvara-acchindanasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhussa sāmaṁ cīvaraṁ datvā kupito[15] anatta-mano acchindeyya vā acchindāpeyya vā, nissaggiyaṁ pācittiyaṁ.|| ||

26 Suttaviññattisikkhāpadaṁ|| ||

Yo pana bhikkhu sāmaṁ suttaṁ viññāpetvā tantavāyehi cīvaraṁ vāyāpeyya, nissaggiyaṁ pācittiyaṁ.|| ||

27 Mahāpesakārasikkhāpadaṁ|| ||

Bhikkhuṁ pan'eva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṁ vāyāpeyya. Tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṁ āpajjeyya: 'Idaṁ kho āvuso cīvaraṁ maṁ uddissa viyyati āyataā-ca karotha, vitthataā-ca, appitaā-ca, suvītaā-ca, suppavāyitaā-ca, suvilekhitaā-ca, suvitacchitaā-ca karotha; app'eva nāma mayam-pi āyasmantānaṁ kiācimattaṁ anupadajjeyyāmā'-ti. Evaā-ca so bhikkhu vatvā kiācimattaṁ anupadajjeyya antamaso piṇḍa-pātamattam-pi, nissaggiyaṁ pācittiyaṁ.|| ||

28 Acceka-cīvarasikkhāpadaṁ|| ||

Dasāhānāgataṁ kattikatemāsikapuṇṇamaṁ, bhikkhuno pan'eva acceka-cīvaraṁ uppajjeyya, accekaṁ mañña-mānena bhikkhunā paṭiggahetabbaṁ. Paṭiggahetvā yāva cīvarakālasamayaṁ nikkhipitabbaṁ. Tato ce uttariṁ nikkhipeyya, nissaggiyaṁ pācittiyaṁ.|| ||

29 Sāsaṅkhasikkhāpadaṁ|| ||

Upavassaṁ kho pana kattikapuṇṇamaṁ yāni kho pana tāni āraññakāni sen'āsanāni sāsaṅkasammatāni sappaṭi-bhayāni, tathā rūpesu bhikkhu sen'āsanesu viharanto ākaṅkha-māno tiṇṇaṁ cīvarānaṁ aññataraṁ cīvaraṁ antaraghare nikkhipeyya. Siyā ca tassa bhikkhuno kocid-eva paccayo tena cīvarena vippavāsāya, chārattaparamaṁ tena bhikkhunā tena cīvarena vippavasitabbaṁ. Tato ce uttariṁ vippavaseyya, aññatra bhikkhusammutiyā, nissaggiyaṁ pācittiyaṁ.|| ||

30 Pariṇatasikkhāpadaṁ|| ||

Yo pana bhikkhu jānaṁ saṅghikaṁ lābhaṁ pariṇataṁ attano pariṇāmeyya, nissaggiyaṁ pācittiyaṁ.|| ||

Pattavaggo tatiyo|| ||

Uddiṭṭhā kho āyasmanto tiṁsa nissaggiyā pācittiyā dhammā.
Tatthāyasmante pucchāmi: kaccittha parisuddhā?
Dutiyam-pi pucchāmi: kaccittha parisuddhā?
Tatiyam-pi pucchāmi: kaccittha parisuddhā?
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṁ dhārayāmi.|| ||

Nissaggiyapācittiyā niṭṭhitā|| ||

 


 

Next: Suddhapācittiyā

 


[1] Editor's note: It seems every tradition has its own way of introducing the recital of the Pātimokkha. Here only two of the simpler ways are included. Either the Ārādhanā & Okāsakammaṁ is recited; or the Pubbakiccaṁ (but not both).

[2] The bracketed headings for the various sections are supplied from the ChS edition of the BhikkhuPātimokkhaPāli.

[3] BJT note: Suṇātu me bhante saṅgho, ajja uposatho paṇṇaraso - PTS

[4] BJT note: This reading is not seen in some books.

[5] The Pārājika rules in BJT are listed simply as Paṭhama-, Dutiya-, Tatiya-, & Catutthapārājikaṁ; without further identification. Most of the other rules have mnenomic titles usually connected with the wording of the rule, or the occasion for it (but see the notes to the Pāṭidesanīya & Sekhiya rules below). The titles in brackets in this section are taken from the ChS edition of the text.

[6] Editor's note: BJT, Bhikkhuhi here, elsewhere bhikkhūhi.

[7] Editor's note: BJT, Kaccīttha here, elsewhere kaccittha.

[8] Editor's note: BJT, Tuṇhi here, elsewhere tuṇhī.

[9] Editor's note: this is the end title in BJT, the heading simply reads Paṭhamasaṅghā-disesā, but all the rest of these training rules are given distinctive titles.

[10] BJT note: Paṭinissajjeyya - ChS.

[11] BJT note: Uttari - ChS

[12] BJT note: Cīvaracetāpanaṁ - Thai.

[13] Editor's note: BJT, patiggaṇh- here, but paṭigaṇh- in NP5 above.

[14] Editor's note: BJT, Nissaggīyaṁ, printer's error.

[15] Editor's note: BJT, Kūpito - printer's error.

 


Contact:||
E-mail||
Copyright Statement   Webmaster's Page