Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena nava dhammā sammad-akkhātā. Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

Katame nava?

[9.01][pts][bodh][olds] Nava āghāta-vatthūni:
'Anatthaṃ me acarī' ti āghātaṃ bandhati.
'Anatthaṃ me caratī' ti āghātaṃ bandhati.
'Anatthaṃ me carissatī' ti āghātaṃ bandhati.
'Piyassa me manāpassa anatthaṃ acarī' ti āghātaṃ bandhati.
'Piyassa me manāpassa anatthaṃ caratī' ti āghātaṃ bandhati.
'Piyassa me manāpassa anatthaṃ carissatī' ti āghātaṃ bandhati.
'Appiyassa me amanāpassa atthaṃ acarī' ti āghātaṃ badhati.
'Appiyassa me amanāpassa atthaṃ caratī'ti āghātaṃ bandhati.
'Appiyassa me amanāpassa atthaṃ carissatī'ti āghātaṃ bandhati.

[9.02][pts][bodh][olds] Nava āghāta-paṭivinayā:
'Anatthaṃ me acarī, taṃ kut'ettha labbhā' ti āghātaṃ paṭivineti.
'Anatthaṃ [263] me caratī, taṃ kut'ettha labbhā' ti āghātaṃ paṭivineti.
'Anātthaṃ me carissatī ti,' 'taṃ kut'ettha labbhā' ti āghātaṃ paṭivineti.
'Piyassa me manāpassa anatthaṃ acarī'ti taṃ kut'ettha labbhā'ti āghātaṃ paṭivineti.
'Piyassa me manāpassa anatthaṃ caratī'ti taṃ kut'ettha labbhā'ti āghātaṃ paṭivineti.
'Piyassa me manāpassa anatthaṃ carissatī ti,' 'taṃ kut'ettha labbhā' ti āghātaṃ paṭivineti.
'Appiyassa me amanāpassa atthaṃ acarī taṃ kut'ettha labbhā' ti āghātaṃ paṭivineti.
Appiyassa me amanāpassa atthaṃ caratī taṃ kut'ettha labbhā'ti āghātaṃ paṭivineti.
'Appiyassa me amanāpassa atthaṃ carissatī ti,' 'taṃ kut'etthe labbhā' ti āghātaṃ paṭivineti.

[9.03][pts][bodh][olds] Nava sattāvāsā:
Sant'āvuso, sattā nānatta-kāyā nānatta saññino seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso.
Sant'āvuso, sattā nānātta-kāyā ekatta-saññino seyyathā pi devā Brahma-kāyikā paṭham-ā-bhini-b-battā. Ayaṃ dutiyo sattāvāso.
Sant'āvuso, sattā ekatta-kāyā nānatta-saññino seyyathā pi devā Ābhassarā. Ayaṃ tatiyo sattāvāso.
Sant'āvuso, sattā ekatta-kāyā ekatta-saññino seyyathā pi devā Subha-kiṇhā. Ayaṃ catuttho sattāvāso,
Sant'āvuso, sattā asaññino appaṭisaṃvedino seyyathā pi devā Asañña-sattā. Ayaṃ pañcamo sattāvāso.
Sant'āvuso, sattā sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā 'Ananto ākāso' ti Ākāsānañ-c'āyatanūpagā. Ayaṃ chaṭṭho sattāvāso.
Sattāvuso, sattā sabbaso akĀkāsanañ-c'āyatanaṃ samati-k-kamma 'Anantaṃ viññāṇaṇan' ti Viññāṇañ-c'āyatanūpagā. Ayaṃ sattamo sattāvāso.
Sant'āvuso, sattā sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma 'N'atthi kiñcī'ti Ākiñ caññ'āyatanūpagā. Ayaṃ aṭṭhamo sattāvāso.
Sant'āvuso, sattā sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma n'evasaññā-nāsaññāyatanūpagā. Ayaṃ navamo sattāvāso.

[9.04][pts][bodh][olds] Nava akkhaṇā asamayā Brahma-cariya-vāsāya:
[264] Idh'āvuso, Tathāgato ca loke uppanno hoti arahaṃ Sammā-SamBuddho, Dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito; ayaṃ ca puggalo Nirayaṃ upapanno hoti. Ayaṃ paṭhamo akkhaṇo asamayo Brahma-cariya-vāsāya.
Puna ca paraṃ āvuso, Tathāgato ca loke uppanno hoti arahaṃ Sammā-SamBuddho, Dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmi Sugata-p-pavedito; ayaṃ ca puggalo tiracchāna-yoniṃ upapanno hoti. Ayaṃ dutiyo akkhaṇo asamayo Brahma-cariya-vāsāya.
Puna ca paraṃ āvuso, Tathāgato ca loke uppanno hoti arahaṃ Sammā-SamBuddho, Dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito; ayaṃ ca puggalo petti-visayaṃ upapanno hoti. Ayaṃ tatiyo akkhaṇo asamayo brahvacariya-vāsāya.
Puna ca paraṃ āvuso, Tathāgato ca loke uppanno hoti arahaṃ Sammā-SamBuddho, Dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito, ayaṃ ca puggalo Asura-kāyaṃ upapanno hoti. Ayaṃ catuttho akkhaṇo asamayo Brahma-cariya-vāsāya.
Puna ca paraṃ āvuso, Tathāgato ca loke uppanno hoti arahaṃ Sammā-SamBuddho, Dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito, ayaṃ ca puggalo aññataraṃ dīghā-yukaṃ deva-nikāyaṃ upapanno hoti. Ayaṃ pañcamo akkhaṇo asamayo Brahma-cariya-vāsāya.
Puna ca paraṃ āvuso, Tathāgato ca loke uppanno hoti arahaṃ Sammā-SamBuddho, Dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito, ayaṃ ca puggalo paccan-timesu jana-padesu paccājāto hoti milakkhesu aviññātāresu, yattha n'atthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Ayaṃ chaṭṭho akkhaṇo asamayo Brahma-cariya-vāsāya.
Puna ca paraṃ āvuso, Tathāgato ca loke uppanno hoti arahaṃ Sammā-SamBuddho, Dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito, ayaṃ ca puggalo majjhimesu jana-padesu paccājāto hoti, so ca hoti micchā-diṭṭhiko viparīta-dassano: 'N'atthi dinnaṃ, n'atthi yiṭṭhaṃ, n'atthi hutaṃ, n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko, n'atthi ayaṃ loko, n'atthi paro-loko, [265] n'atthi mātā, n'atthi pitā, n'atthi sattā opapātikā, n'atthi loke Samaṇa-brāhmaṇā- samm'aggatā sammā-paṭipannā, ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti. Ayaṃ sattamo akkhaṇo asamayo Brahma-cariya-vāsāya.
Puna ca paraṃ āvuso, Tathāgato ca loke uppanno hoti arahaṃ Sammā-SamBuddho, Dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito, ayaṃ ca puggalo majjhimesu jana-padesu paccājāto hoti, so ca hoti duppañño jaḷo e'amugo na paṭibalo su-bhāsita-dubbhā-sitā-naṃ attham aññātuṃ. Ayaṃ aṭṭhamo akkhaṇo asamayo Brahma-cariya-vāsāya.
Puna ca paraṃ āvuso, Tathāgato ca loke anuppanno hoti arahaṃ Sammā-SamBuddho, Dhammo ca na desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito, ayaṃ ca puggalo majjhimesu jana-padesu paccājāto hoti so ca hoti paññavā ajaḷo anelamugo paṭibalo su-bhāsita-dubbhā-sitānaṃ attham aññātuṃ. Ayaṃ navamo akkhaṇo asamayo Brahma-cariya-vāsāya.

[9.05][pts][bodh][olds] Nava anupubba-vihārā:
Idh'āvuso, bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.
Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī'ti tativa-jjhānaṃ upasampajja viharati.
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catuttha-jjhānaṃ upasampajja viharati.
Sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā 'Ananto ākāso' ti Ākāsanañ-c'āyatanaṃ upasampajja viharati.
Sabbaso Ākāsanañ-c'āyatanaṃ samatik- [266] kamma 'Anantaṃ viññāṇan' ti Viññāṇañ-c'āyatanaṃ upasampajja viharati.
Sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma 'N'atthi kiñcī' ti Ākiñcaññ'āyatanaṃ upasampajja viharati.
Sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma n'evasaññā-nāsaññāyatanaṃ upasampajja viharati.
Sabbaso n'evasaññānā-saññāyatanaṃ samati-k-kamma saññā-vedayita-nirodhaṃ upasampajja viharati.

[9.06][pts][bodh][olds] Nava anupubba-nirodhā:
Paṭhama-j-jhānaṃ samāpannassa kāma-saññā niruddhā hoti.
Dutiya-j-jhānaṃ samāpannassa vitakka-vicārā nirāddhā honti.
Tatiyajjhānaṃ samāpannassa pīti niruddhā hoti.
Catutthajjhānaṃ samāpannassa assāsa-passāsā niruddhā honti.
Ākāsanañ-c'āyatanaṃ samāpannassa rūpa-saññā niruddhā hoti.
Viññāṇañ-c'āyatanaṃ samāpannassa Ākāsanañ-c'āyatana-saññā niruddhā hoti.
Akiñ caññāyatanaṃ samāpannassa Viññāṇañ-c'āyatana-saññā niruddhā hoti.
N'evasaññā-nāsaññāyatanaṃ samāpannassa Ākiñ caññ'āyatana-saññā niruddhā hoti.
Saññā-vedayita-nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena nava dhammā sammad-akkhātā. Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement