Dīgha Nikāya
Sutta 33
Saṅgīti Suttantaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[Nidana][pts][wlsh][olds][than] EVAṀ ME SUTAṀ:
Ekaṁ samayaṁ Bhagavā Mallesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi yena Pāvā nāma Mallānaṁ nagaraṁ tad avasarī.
Tatra sudaṁ Bhagavā Pāvāyaṁ viharati Cundassa kammāra-puttassa ambavane.
Tena kho pana samayena Pāveyyakānaṁ Mallānaṁ Ubbhatakaṁ nama navaṁ santhāgāraṁ acira-kāritaṁ hoti anajjhāvutthaṁ Samaṇena vā Brāhmaṇena vā kenaci vā manussa-bhūtena.
Assosuṁ kho Pāveyyakā Mallā:|| ||
"Bhagavā kira Mallesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi Pāvaṁ anuppatto Pāvāyaṁ viharati Cundassa kammāra-puttassa amba-vane" ti.
Atha kho Pāveyyakā Mallā yena Bhagavā ten'upasaṅkamisu,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.
Eka-m-antaṁ nisinnā kho Pāveyyakā Mallā Bhagavantaṁ etada vocuṁ:|| ||
"Idha bhante Pāveyyakānaṁ Mallānaṁ Ubbhatakaṁ nama navaṁ santhāgāraṁ acira-kāritaṁ anajjhāvutthaṁ Samaṇena vā Brāhmaṇena vā kenaci vā manussa-bhūtena.
[208] Taṁ bhante Bhagavā paṭhamaṁ paribhuñjatu,||
Bhagavatā paṭhamaṁ paribhuttaṁ paccā Pāveyyakānaṁ Mallānaṁ dīgha-rattaṁ hitāya sukhāyā" ti.
Adhivāsesi Bhagavā tuṇhī-bhāvena.
Atha kho Pāveyyakā Mallā Bhagavato adivāsanaṁ viditvā,||
uṭṭhāy'āsanā Bhagavantaṁ abhivādetvā,||
padakkhiṇaṁ katvā yena santhāgāraṁ ten'upasaṅkamiṁsu,||
upasaṅkamitvā sabba-santhariṁ santhāgaraṁ santharāpetvā āsanāni paññapetvā,||
udaka-maṇikaṁ patiṭṭhāpetvā,||
tela-p-padīpaṁ āropetvā,||
yena Bhagavā ten'upasaṅkamiṁsu.
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.
Eka-m-antaṁ ṭhitā kho te Pāveyyakā Mallā Bhagavantaṁ etad avocuṁ:|| ||
"Sabba-santhariṁ santhataṁ bhante santhāgāraṁ,||
āsanāni paññattāni,||
udaka-maṇiko patiṭṭhāpito,||
tela-p-padīpo āropito,||
yassa dāni bhante Bhagavā kālaṁ maññatī" ti.
Atha kho Bhagavā nivāsetvā patta-cīvaram ādāya saddhiṁ bhikkhu-saṅghena yena santhāgāraṁ ten'upasaṅkami.
Upasaṅkamitvā pāde pakkhāletvā santhāgāraṁ pavisitvā majjhimaṁ-thamhaṁ nissāya puratthābhimukho nisīdi.
Bhikkhu-saṅgho pi pāde pakkhāletvā sathāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthā- [209] bhimukho nisīdi Bhagavantaṁ yeva purakkhatvā.
Pāveyyakā pi kho Mallā pāde pakkhāletvā santhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchābhimukhā nisīdiṁsu Bhagavantaṁ yeva purakkhatvā.
Atha kho Bhagavā Pāveyyake Malle bahud evā rattiṁ dhmmiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā uyyojesi:|| ||
"Abhikkantā kho Vāseṭṭhā ratti,||
yassa dāni tumhe kālaṁ maññathā" ti?
"Evaṁ bhante" ti kho Pāveyyakā Mallā Bhagavato paṭi-s-sutvā uṭṭhāy'āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
Atha kho Bhagavā acira-pakkantesu Mallesu tuṇhī-bhūtaṁ tuṇhī-bhūtaṁ bhikkhu-saṅghaṁ anuviloketvā āyasmantaṁ Sāriputtaṁ āmantesi:|| ||
"Vigata-thina-middho kho Sāriputta bhikkhu-saṅgho, paṭibhātu taṁ Sāriputta bhikkhūnaṁ dhammi-kathā.
Piṭṭhi me āgilāyati,||
tam ahaṁ āyamissāmī" ti.
"Evaṁ bhante" ti kho āyasmā Sāriputto Bhagavato paccassosi.
Atha kho Bhagavā catugguṇaṁ saṅghāṭiṁ paññapetvā dakkiṇena passena sīha-seyyaṁ kappesi,||
pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ manasi-karitvā.
Tena kho pana samayena Nigaṇṭho Nāta-putto [210] Pāvāyaṁ adhunā kāla-kato hoti.
Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā bhaṇḍana-jātā kalaha-jātā vivādāpannā añña-maññaṁ mukha-sattīhi vitudantā viharanti:|| ||
'Na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi!'
Ahaṁ imaṁ dhamma-viyanaṁ ājānāmi!
Kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi?
Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno,||
sahitam me asaṁhitan te,||
pure vacanīyaṁ pacchā avaca,||
pacchā vacanīyaṁ pure avaca,||
āvicinnan te viparāvattaṁ,||
āropito te vādo,||
niggahito'si,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi va sace pahosī' ti.
Vadho yeva kho maññe Nigaṇṭhesu Nāta-puttiyesu vattati.
Ye pi te Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nāta-puttiyesu nibbinna-rūpā paṭivāna-rūpā yathā taṁ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyānike anupasama-saṁvaṭṭa-nike a-Sammā-Sambuddha-ppavadite bhinna-thūpe appaṭi-saraṇe."
Atha kho āyasmā Sāriputto bhikkhū āmantesi:|| ||
"Nigaṇṭho āvuso Nāta-putto Pāvāyaṁ adhunā kāla-kato hoti.
Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā bhaṇḍana-jātā kalaha-jātā vivādāpannā añña-maññaṁ mukha-sattīhi vitudantā viharanti:|| ||
'Na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi!'
Ahaṁ imaṁ dhamma-viyanaṁ ājānāmi!
Kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi?
Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno,||
sahitam me asaṁhitan te,||
pure vacanīyaṁ pacchā avaca,||
pacchā vacanīyaṁ pure avaca,||
āvicinnan te viparāvattaṁ,||
āropito te vādo,||
niggahito'si,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi va sace pahosī' ti.
Vadho yeva kho maññe Nigaṇṭhesu Nāta-puttiyesu vattati.
Ye pi te Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nāta-puttiyesu nibbinna-rūpā paṭivāna-rūpā yathā taṁ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyānike anupasama-saṁvaṭṭa-nike a-Sammā-Sambuddha-ppavadite bhinna-thūpe appaṭi-saraṇe.
Evaṁ h'etaṁ āvuso hoti du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyānike anupasama-saṁvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite.
[211] Ayaṁ kho pana āvuso asmhākaṁ Bhagavatā dhammo svākkhāto suppavedito niyyāniko upasama-saṁvaṭṭa-niko SammāSambuddha-p-pavedito.
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.
Katamo c'āvuso asmhākaṁ Bhagavatā dhammo svākkhāto suppavedito niyyāniko upasama-saṁvaṭṭa-niko SammāSambuddha-p-pavedito,||
yattha sabbeh'eva saṅgāyitabbaṁ na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya||
sukhāya deva-manussānaṁ?
Ekakaṁ
Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
eko dhammo sammad-akkhāto.
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.
[1.01][pts][wlsh][olds] Katamo eko dhammo?|| ||
Sabbe sattā āhāra-ṭ-ṭhitikā.|| ||
[1.02][pts][wlsh][olds] Sabbe sattā saṅkhāra-ṭ-ṭhitikā.
Ayaṁ kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
eko dhammo sammad-akkhāto.
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.
Dukaṁ
Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
dve dhammo sammad-akkhāto.
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.
Katame dve?
[2.01][pts][wlsh][olds] Nāmañ ca||
rūpañ ca.
[2.02][pts][wlsh][olds] Avijjā ca||
bhava-taṇhā ca.
[2.03][pts][wlsh][olds] Bhava-diṭṭhi ca||
vibhava-diṭṭhi ca.
[2.04][pts][wlsh][olds] Ahirikañ ca||
anottappañ ca.
[2.05][pts][wlsh][olds] Hiri ca||
ottappañ ca.
[2.06][pts][wlsh][olds] Dovacassatā ca||
pāpa-mittatā ca.
[2.07][pts][wlsh][olds] Sovacassatā ca||
kalyāṇa-mittatā ca.
[2.08][pts][wlsh][olds] Āpatti-kusalatā ca||
āpatti-vuṭṭhāna-kusalatā ca.
[2.09][pts][wlsh][olds] Samāpatti-kusalatā ca||
samāpatti-vuṭṭhānau-kusalatā ca.
[2.10][pts][wlsh][olds] Dhātu-kusalatā ca||
mana-sikāra-kusalatā ca.
[2.11][pts][wlsh][olds] Āyatana-kusalatā ca||
paṭicca-samuppāda-kusalatā ca.
[2.12][pts][wlsh][olds] Ṭhāna-kusalatā ca||
a-ṭ-ṭhāna-kusalatā ca.
[213] [2.13][pts][wlsh][olds] Ajjavañ ca||
lajjavañ ca.
[2.14][pts][wlsh][olds] Khantī ca||
soraccañ ca.
[2.15][pts][wlsh][olds] Sākhalyañ ca||
paṭisathāro ca.
[2.16][pts][wlsh][olds] Avihiṁsā ca||
soceyyañ ca.
[2.17][pts][wlsh][olds] Muṭṭhasaccañ ca||
asampajaññañ ca.
[2.18][pts][wlsh][olds] Sati ca||
sampajañññ ca
[2.19][pts][wlsh][olds] Indriyesu agutta-dvāratā ca||
bhojane amattāññutā ca.
[2.20][pts][wlsh][olds] Indriyesu gutta-dvāratā ca||
bhojane matt'aññutā ca.
[2.21][pts][wlsh][olds] Paṭisaṅkhāna-balañ-ca||
bhāvanā-balañ ca.
[2.22][pts][wlsh][olds] Sati-balañ ca||
samādhi-balañ ca.
[2.23][pts][wlsh][olds] Samatho ca||
vipassanā ca.
[2.24][pts][wlsh][olds] Samatha-nimittañ ca||
paggaha-nimittañ ca.
[2.25][pts][wlsh][olds] Paggāho ca||
avikkhepo ca.
[2.26][pts][wlsh][olds] Sīla-sampadā ca||
diṭṭhi-sampadā ca.
[2.27][pts][wlsh][olds] Sīla ca||
diṭṭhi-vipatti ca.
[214] [2.29][pts][wlsh][olds] Sīla-visuddhi ca||
diṭṭhi-visuddhi ca.
[2.29][pts][wlsh][olds] Diṭṭhi-visuddhi||
kho pana||
yathā diṭṭhissa ca padhānaṁ.
[2.30][pts][wlsh][olds] Saṁvego ca||
saṁvejanīyesu ṭhānesu saṁviggassa ca||
yoniso padhānaṁ.
[2.31][pts][wlsh][olds] Asantuṭṭhitā ca||
kusalesu Dhammesu appaṭivānitā ca||
padhānasmiṁ.
[2.32][pts][wlsh][olds] Vijjā ca||
vimutti ca.
[2.33][pts][wlsh][olds] Khaye ñāṇaṁ||
anuppāde ñāṇaṁ.
Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
dve dhammo sammad-akkhāto.
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.
[Ones and Twos] [Threes] [Fours] [Fives] [Sixes] [Sevens] [Eights] [Nines] [Tens]