Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena cha dhammā sammad-akkhāto. Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

[6.01][pts][bodh][olds] Cha ajjhattikāni āyatanāni:
Cakkhāyatanaṃ, sot'āyatanaṃ, ghān'āyatanaṃ, jivh-ā-yatanaṃ, kāyātanaṃ, man'āyatanaṃ.

[6.02][pts][bodh][olds] Cha bāhirāni āyatanāni:
Rūp'āyatanaṃ, saddāyatanaṃ, gandh'āyatanaṃ, ras'āyatanaṃ, phoṭṭhabb'āyatanaṃ, dhamm'āyatanaṃ.

[6.03][pts][bodh][olds] Cha viññāṇa-kāyā:
Cakkhu-viññāṇaṃ, sota-viññāṇaṃ, ghāna-viññāṇaṃ, jivhā-viññāṇaṃ, kāya-viññāṇaṃ, mano-viññāṇaṃ.

[6.04][pts][bodh][olds] Cha phassa-kāyā:
Cakkhu-samphasso, sota-samphasso, ghāna-samphasso, jivhā-samphasso, kāya-samphasso, mano-samphasso.

[6.05][pts][bodh][olds] Cha vedanā-kāyā:
Cakkhu-samphassajā vedanā, [244] sota-samphassajā vedanā, ghāna-samphassajā vedanā, jivhā-samphassajā vedanā, kāya-samphassajā vedanā, mano-samphassajā vedanā.

[6.06][pts][bodh][olds] Cha saññā-kāyā:
Rūpa-saññā, sadda-saññā, gandha-saññā, rasa-saññā, phoṭṭhabba-saññā, dhamma-saññā.

[6.07][pts][bodh][olds] Cha sañcetanā-kāyā:
Rūpa-sañcetanā, sadda-sañcetanā, gandha-sañcetanā, rasa-sañcetanā, phoṭṭhabba-sañcetanā, dhamma-sañcetanā.

[6.08][pts][bodh][olds] Cha taṇhā-kāyā:
Rūpa-taṇhā, sadda-tanhā, gandha-taṇhā, rasa-taṇhā, phoṭṭhabba-taṇhā, dhamma-taṇhā.

[6.09][pts][bodh][olds] Cha agāravā:
Idh'āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme agāravo viharati appatisso, Saṅghe agāravo viharati appatisso, sikkhāya agāravo viharati appatisso, appamāde agāravo viharati appatisso, paṭisanthāre agāravo viharati appatisso.

[6.10][pts][bodh][olds] Cha gāravā:
Idh'āvuso bhikkhu Satthari sagāravo viharati sappatisso, Dhamme sagāravo viharati sappatisso, Saṅghe sagāravo viharati sappatisso, sikkhāya sagāravo viharati sappatisso, appamāde sagāravo viharati sappatisso, paṭisathāre sagāravo viharati sappatisso.

[6.11][pts][bodh][olds] Cha somanassūpavicārā:
Cakkhunā rūpaṃ disvā somanassa-ṭṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā somanassa-ṭṭhāniyaṃ saddaṃ upavicarati. Ghānena gadhaṃ ghāyitvā somanassa-ṭṭhāniyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā somanassa-ṭṭhāniyaṃ rasaṃ upavicarati. Kāyena phoṭṭhabbaṃ phūsitvā somanassa-ṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Manasā dhammaṃ viññāya somanassa-ṭṭhāniyaṃ dhammaṃ upavicarati.

[245][6.12][pts][bodh][olds] Cha domanassūpavicārā:
Cakkhunā rūpaṃ disvā domanassa-ṭṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā domanassa-ṭṭhāniyaṃ saddaṃ upavicarati. Ghānena gandhaṃ ghāyitvā domanassa-ṭṭhāniyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā demanassa-ṭṭhāniyaṃ rasaṃ upavicarati. Kāyena phoṭṭhabbaṃ phusitvā demanassa-ṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Manasā dhammaṃ viññāya domanassa-ṭṭhāniyaṃ dhammaṃ upavicarati.

[6.13][pts][bodh][olds] Cha upekkh'ūpavicārā:
Cakkhunā rūpaṃ disvā upekkhā-ṭṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā upekkhā-ṭṭhāniyaṃ saddaṃ upavicarati. Ghānena gandhaṃ ghāyitvā upekkhā-ṭṭhāniyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā upekkhā-ṭṭhāniyaṃ rasaṃ upavicarati. Kāyena phoṭṭhabbaṃ phusitvā upekkhā-ṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Manasā dhammaṃ viññāya upekkhā-ṭṭhāniyaṃ1 dhammaṃ upavicarati.

[6.14][pts][bodh][olds] Cha sārāṇīyā dhammā:
Idh'āvuso bhikkhuno mettaṃ kāya-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārīsu āvī c'eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo, saṃgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.
Puna ca paraṃ āvuso bhikkuno mettaṃ vacī-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārīsu āvī c'eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo, saṃgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvatti.
Puna ca paraṃ āvuso bhikkhuno mettaṃ mano-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārīsu āvī c'eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo, saṃgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.
Puna ca paraṃ āvuso bhikkhuno ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattam pi, tathā-rūpehi lābhehi appaṭivibhatta-bhogī hoti sīlavantehi sabrahma-cārīhi sādhāraṇa-bhogī, ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo, saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.
Puna ca paraṃ āvuso bhikkhu yāni tāni sīlāni akhaṇaḍāni acchiddāni asa-balāni akammā-sāni bhujissāni viññūppasatthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni, tathā-rūpesu sīlesu sīla-sāmañña-gato [246] viharati sabrahma-cārīhi āvī c'eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo, saṃgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.
Puna ca paraṃ āvuso bhikkhu yā'yaṃ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā-dukkha-k-khayāya tathā-rūpāya diṭṭhiyā diāṭṭhi-smañña-gato viharati sabrahma-cārīhi āvī c'eva raho ca, ayam pi dhammo sārāṇīyo piya-karano garu-karano saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.

[6.15][pts][bodh][olds] Cha vivāda-mūlāni:
Idh'āvuso bhikkhu kodhano hoti upanāhī. Yo so āvuso bhikkhu kodhano hoti upanāhī, so Sattharī pi agāravo viharati appatisso. Dhamme pi agāravo viharati appatisso. Saṅghe pi agāravo viharati appatisso, sikkhāya'pi na paripūra-kārī hoti.
Yo so āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme agāravo viharati appatisso, Saṅghe agāravo viharati appatisso, sikkhāya na paripūra-kārī, so Saṅghe vivādaṃ janeti. Yo so hoti vivādo bahu-jana-ahitāya bahu-jana-asukhāya bahu-janassa anatthāya ahitāya dukkhāya deva-manussānaṃ. Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass'eva pāpakassa vivāda=mūlassa pahānāya vāyameyyātha. Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.

Puna ca paraṃ āvuso bhikkhu makkhī hoti palāsī. Yo so āvuso bhikkhu makkhī hoti palāsī, so Sattharī'pi agāravo viharati appatisso, Dhamme'pi agāravo viharati appatisso. Saṅghe pi agāravo viharati appatisso, sikkhāya'pi na paripūra-kārī hoti.
Yo so āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme agāravo viharati appatisso, Saṅghe agāravo viharati appatisso, sikkhāya na paripūra-kārī, so Saṅghe vivādaṃ janeti. Yo so hoti vivādo bahu-jana-ahitāya bahu-jana-asukhāya bahu-janassa anatthāya ahitāya dukkhāya deva-manussānaṃ. Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass'eva pāpakassa vivāda=mūlassa pahānāya vāyameyyātha. Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.

Puna ca paraṃ āvuso bhikkhu issukī hoti maccharī. Yo so āvuso bhikkhu issukī hoti maccharī, so Satthari'pi agāravo viharati appatisso, Dhamme'pi agāravo viharati appatisso. Saṅghe pi agāravo viharati appatisso, sikkhāya'pi na paripūra-kārī hoti.
Yo so āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme agāravo viharati appatisso, Saṅghe agāravo viharati appatisso, sikkhāya na paripūra-kārī, so Saṅghe vivādaṃ janeti. Yo so hoti vivādo bahu-jana-ahitāya bahu-jana-asukhāya bahu-janassa anatthāya ahitāya dukkhāya deva-manussānaṃ. Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass'eva pāpakassa vivāda=mūlassa pahānāya vāyameyyātha. Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.

Puna ca paraṃ āvuso bhikkhu saṭho hoti māyāvi, yo so āvuso bhikkhu saṭho hoti māyāvī, so Satthari'pi agāravo viharati appatisso, Dhamme'pi agāravo viharati appatisso. Saṅghe pi agāravo viharati appatisso, sikkhāya'pi na paripūra-kārī hoti.
Yo so āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme agāravo viharati appatisso, Saṅghe agāravo viharati appatisso, sikkhāya na paripūra-kārī, so Saṅghe vivādaṃ janeti. Yo so hoti vivādo bahu-jana-ahitāya bahu-jana-asukhāya bahu-janassa anatthāya ahitāya dukkhāya deva-manussānaṃ. Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass'eva pāpakassa vivāda=mūlassa pahānāya vāyameyyātha. Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.

Puna ca paraṃ āvuso bhikkhu pāpiccho hoti micchā-diṭṭhi, yo so āvuso bhikkhu pāpiccho hoti micchā-diṭṭhī, so Satthari'pi agāravo viharati appatisso, Dhamme'pi agāravo viharati appatisso. Saṅghe pi pi agāravo viharati appatisso, sikkhāya'pi na paripūra-kārī hoti.
Yo so āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme agāravo viharati appatisso, Saṅghe agāravo viharati appatisso, sikkhāya na paripūra-kārī, so Saṅghe vivādaṃ janeti. Yo so hoti vivādo bahu-jana-ahitāya bahu-jana-asukhāya bahu-janassa anatthāya ahitāya dukkhāya deva-manussānaṃ. Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass'eva pāpakassa vivāda=mūlassa pahānāya vāyameyyātha. Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.

Puna ca paraṃ āvuso bhikkhu [247] sandiṭṭhi-parāmāsī hoti ādhāna-gāhī du-p-paṭi-nissaggī. Yo so āvuso bhikkhu sandiṭṭhi-parāmāsī hoti ādhāna-gāhī du-p-paṭi-nissaggī, so Sattharī pi agāravo viharati appatisso. Dhamme pi agāravo viharati appatisso. Saṅghe pi agāravo viharati appatisso, sikkhāya'pi na paripūra-kārī hoti. Yo so āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme agāravo viharati appatisso, Saṅghe agāravo viharati appatisso, sikkhāya na paripūra-kārī, so Saṅghe vivādaṃ janeti. Yo so hoti vivādo bahu-jana-ahitāya bahu-jana-asukhāya bahu-janassa anatthāya ahitāya dukkhāya deva-manussānaṃ. Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass'eva pāpakassa vivāda=mūlassa pahānāya vāyameyyātha. Eva-rūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.

[6.16][pts][bodh][olds] Cha dhātuyo:
Paṭhavī-dhātu āpo-dhātu, tejo-dhātu, vāyo-dhātu, ākāsa-dhātu, viññāṇa-dhātu.

[6.17][pts][bodh][olds] Cha nissaraṇiyā dhātuyo:
Idh'āvuso bhikkhu evaṃ vadeyya: 'Mettā hi kho me āvuso ceto-vimutti bhāvitā [248] bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me vyāpādo cittaṃ pariyādāya tiṭṭhatī' ti. So 'Mā h'evan ' ti.'ssa vacanīyo, 'Mā'yasmā evaṃ avaca, mā Bhagavantaṃ abbh'ācikkhi, na hi sādhu Bhagavato abbha-k-khānaṃ, na hi Bhagavā evaṃ vadeyya. Aṭṭhānam etaṃ āvuso anavakāso. Yaṃ mettāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya; atha ca pan'assa vyāpādo cittaṃ pariyādāya ṭhassatī'ti, n'etaṃ ṭhānaṃ vijjati. Nissaraṇaṃ h'etaṃ āvuso vyāpādassa yad idaṃ mettā ceto-vimuttī'ti.
Idha pana āvuso bhikkhu evaṃ vadeyya:- 'Karuṇā hi kho me ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatī' ti. So 'Mā h'evan' ti 'ssa vacanīyo: 'Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbh'ācikkhi, na hi sādhu Bhagavato abbha-k-khānaṃ, na hi Bhagavā evaṃ vadeyya. Aṭṭhānam etaṃ āvuso anavakāso. Yaṃ karuṇāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya atha ca pan'assa vihesā cittaṃ pariyādāya ṭhassatī'ti n'etaṃ ṭhānaṃ vijjati. Nissaraṇaṃ h'etaṃ āvuso vihesāya yad idaṃ karuṇā ceto-vimutti.
Idha pan'āvuso bhikkhu evaṃ vadeyya: 'Muditā hi kho me ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī' ti. So 'Mā h'evan ti 'ssa vacanīyo, 'Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbh'ācikkhi, na hi sādhu Bhagavato abbha-k-khānaṃ, na hi Bhagavā evaṃ vadeyya.' Aṭṭhāname taṃ āvuso anavakāso. Yaṃ muditāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu- [249] katāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan'assa arati cittaṃ pariyādāya ṭhassatī'ti, n'etaṃ ṭhānaṃ vijjati. Nissaraṇaṃ h'etaṃ āvuso aratiyā, yad idaṃ muditā ceto-vimutti.
Idha pan'āvuso bhikkhu evaṃ vadeyya: 'Upekkhā hi kho me ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī' ti. So 'Mā h'evan ' ti.'ssa vacanīyo, 'Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbh'ācikkhi, na hi sādhu Bhagavato abbha-k-khānaṃ, na hi Bhagavā evaṃ vadeyya.' Aṭṭhānam etaṃ āvuso anavakāso. Yaṃ upekkhāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan'assa rāgo cittaṃ pariyādāya ṭhassatī'ti, n'etaṃ ṭhānaṃ vijjati. Nissaraṇaṃ h'etaṃ āvuso rāgassa, yad idaṃ upekkhā ceto-vimutti.
Idha pan'āvuso bhikkhu evaṃ vadeyya: 'Animittā hi kho me ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me nimittānusārī viññāṇaṃ hotī' ti. So 'Mā h'evan ' ti.'ssa vacanīyo, 'Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbh'ācikkhi, na hi sādhu Bhagavato abbha-k-khānaṃ, na hi Bhagavā evaṃ vadeyya.' Aṭṭhānam etaṃ āvuso anavakāso. Yaṃ animittāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan'assa nimittānusārī viññāṇaṃ bhavissa' ti.i, n'etaṃ ṭhānaṃ vijjati. Nissaraṇaṃ h'etaṃ āvuso sabba-nimittānaṃ, yad idaṃ animittā ceto-vimutti.
Idha pan'āvuso bhikkhu evaṃ vadeyya: '"Asmī" ti kho me vigataṃ "ayam aham asmī" ti na samanupassāmi. Atha ca pana me vicikicchā-kathaṃ-kathā-sallaṃ cittaṃ pariyādāya tiṭṭhatī' ti. So 'Mā h'evan' ti 'ssa vacanīyo, 'Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbh'ācikkhi, na hi [250] sādhu Bhagavato abbha-k-khānaṃ, na hi Bhagavā evaṃ vadeyya.' Aṭṭhānam etaṃ āvuso anavakāso. Yaṃ "asmī" ti vigate "ayam aham asmī" ti asamanupassato, atha ca pan'assa vicikicchā-kathaṃ-kathā-sallaṃ cittaṃ pariyādāya ṭhassatī' ti n'etaṃ ṭhānaṃ vijjati. Nissaraṇaṃ h'etaṃ āvuso vicikicchā-kathaṃ-kathā-sallassa, yad idaṃ "asmī" ti mānassa samugghāto.

[6.18][pts][bodh][olds] Cha anuttariyāni:
Dassan'ānuttariyaṃ, savan'ānuttariyaṃ, lābh'ānuttariyaṃ, sikkh'ānuttariyaṃ, pāricariy'ānuttariyaṃ, anussat'ānuttariyaṃ.

[6.19][pts][bodh][olds] Cha anussati-ṭhānāni:
Buddh'ānu-s-sati, Dhamm'ānu-s-sati, Saṅgh'ānu-s-sati, sīl'ānu-s-sati, cāg'ānu-s-sati, devat'ānu-s-sati.

[6.20][pts][bodh][olds] Cha satata-vihārā:
Idh'āvuso bhikkhu cakkhunā rūpaṃ disvā n'eva sumano hoti na dummano, upekkhako viharati sato sampajāno.
Sotena saddaṃ sutvā n'eva sumano hoti na dummano, upekkhako viharati sato sampajāno.
Ghāṇena gadhaṃ ghāyitvā n'eva sumano hoti na dummano, upekkhako viharati sato sampajāno.
Jivhāya rasaṃ sāyitvā n'eva sumano hoti na dummano, upekkhako viharati sato sampajāno.
Kāyena phoṭṭhabbaṃ phūsitvā n'eva sumano hoti na dummano, upekkhako viharati sato sampajāno.
Manasā dhammaṃ viññāya n'eva sumano hoti na dummano, upekkhako viharati sato sampajāno.

[6.21][pts][bodh][olds] chaḷ ābhijātiyo:
Idh'āvuso ekacco kaṇhābhi- [251] jātiko samāno kaṇhaṃ dhammaṃ abhijāyati. Idh'āvuso ekacco kaṇh'ābhijātiko samāno sukkaṃ dhammaṃ abhijāyati. Idh'āvuso ekacco kaṇh'ābhijātiko samāno akaṇhaṃ asukkaṃ Nibbānaṃ abhijāyati. Idh'pan'āvuso ekacco sukk'ābhijātiko samāno sukkaṃ dhammaṃ abhijāyati. Idh'pan'āvuso ekacco sukk'ābhijātiko samāno kaṇhaṃ dhammaṃ abhijāyati. Idh'pan'āvuso ekacco sukk'ābhijātiko samāno akaṇhaṃ asukkaṃ Nibbānaṃ abhijāyati.

[6.22][pts][bodh][olds] Cha nibbedha-bhāgiyā-saññā:
Anicca-saññā, anicce dukkha-saññā, dukkhe anatta-saññā, pahāna-saññā, virāga-saññā, nirodha-saññā.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cha dhammā sammād-akkhātā. Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena cha dhammā sammad-akkhātā. Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement