Dīgha Nikāya
Sutta 33
Saṅgīti Suttantaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[221] Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
cattāro dhammo sammad-akkhāto.|| ||
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.|| ||
[4.01][pts][wlsh][olds] Cattāro sati-paṭṭhānā:|| ||
Idh'āvuso bhikkhu||
kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ,||
vedanāsu vedānānupassī viharati||
ātāpi sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ,||
citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ,||
dhammesu Dhamm'ānupassī viharati||
ātāpi sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
[4.02][pts][wlsh][olds] Cattāro samma-p-padhānā:|| ||
Idh'āvuso bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhīyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
[4.03][pts][wlsh][olds] Cattāro iddhi-pādā:|| ||
Idh'āvuso bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Viriya-samādhi-padhāna- [222] saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti. Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhipadāṁ bhāveti.|| ||
[4.04][pts][wlsh][olds] Cattāri jhānāni:|| ||
Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ1 upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti,||
yan taṁ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti tatiya-jjhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbe va somanassa-domanassānaṁ atthaṅgamā adukkham asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||
[4.05][pts][wlsh][olds] Catasso samādhi-bhāvana:|| ||
Atth'āvusā samādhi-bhāvanā bhāvitā bahulī-katā diṭṭha-dhamma-sukha-vihārāya saṁvaṭṭati.|| ||
Atth'āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāya saṁvaṭṭati.|| ||
Atth'āvuso samādhi-bhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṁvaṭṭati.|| ||
Atth'āvuso samādhi-bhāvanā bhāvitā bahul-īkatā āsavānaṁ khayāya saṁvaṭṭati.|| ||
Katamā c'āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭha-dhamma-sukha-vihārāya saṁvaṭṭati?|| ||
Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti,||
yan taṁ ariyā ācikkhanti 'upekkhako satimā sukha-vihārī'ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkha-m-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Ayaṁ [223] āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭha-dhamma-sukha-vihārāya saṁvaṭṭati.|| ||
Katamā c'āvuso samādi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāya saṁvaṭṭati?|| ||
Idh'āvuso bhikkhu āloka-saññaṁ manasi-karoti,||
divā-saññaṁ adhiṭṭhāti yathā divā tathā rattiṁ yathā rattiṁ tathā divā.|| ||
Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||
Ayaṁ āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāya saṁvaṭṭati.|| ||
Katamā c'āvuso samādhi-bhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṁvaṭṭati?|| ||
Idh'āvuso bhikkhuno viditā'vedanā uppajjanti.|| ||
Viditā upaṭṭhahanti,||
viditā
abbhatthaṁ gacchanti,||
viditā saññā uppajjanti,||
viditā upaṭṭhahanti,||
viditā||
abbhatthaṁ gacchanti.|| ||
Viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā||
abbhatthaṁ gacchanti.|| ||
Ayaṁ āvuso samādhi-bhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṁvaṭṭati.|| ||
Katamā c'āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṁ khayāya saṁvaṭṭati?|| ||
Idh'āvuso bhikkhu pañcasu upādāna-k-khandhesu udaya-b-bay-ā-nupassī viharati.|| ||
'Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅgamo.|| ||
Iti vedanā,||
iti vedanāsu samudayo,||
iti vedanāssu atthaṅgamo.|| ||
Iti saññā,||
iti saññā samudayo,||
iti saññā atthaṅgamo|| ||
Iti saṅkhārā,||
iti saṅkhāro samudayo,||
iti saṅkhāro atthaṅgamo.|| ||
Iti viññāṇaṁ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅgamo.|| ||
Ayaṁ āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṁ khayāya saṁvaṭṭati.|| ||
[4.6][pts][wlsh][olds] Catasso appamaññā:|| ||
Idh'āvuso bhikkhu mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham [224] adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Idh'āvuso bhikkhu karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Idh'āvuso bhikkhu muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Idh'āvuso bhikkhu upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati
[4.07][pts][wlsh][olds] Cattāro āruppa:|| ||
Idh'āvuso bhikkhu sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ attha-gamā nānatta-saññānaṁ amanasikārā 'Ananto ākāso' ti Ākāsanañ-c'āyatanaṁ upasampajja viharati,||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma 'Anantaṁ viññāṇan' ti.|| ||
Viññāṇañ-c'āyatanaṁ upasampajja viharati,||
abbaso Viññāṇañ-c'āyatanaṁ samatikkamma 'n'atthi kiñcī'ti Ākiñcaññ'āyatanaṁ upasampajja viharati,||
abbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||
[4.08][pts][wlsh][olds] Cattāri apassenāni:|| ||
Idh'āvuso bhikkhu saṅkhāy'ekaṁ paṭisevati,||
saṅkhāy'ekaṁ adhivāseti,||
saṅkhāy'ekaṁ parivajjeti,||
saṅkhāy'ekaṁ vinodeti.|| ||
[4.09][pts][wlsh][olds] Cattāro ariya-vaṁsā:|| ||
Idh'āvuso bhikkhu santuṭṭho hoti itarītarena cīvarena,||
itar'ītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī,||
na ca,||
cīvara-hetu anesanaṁ appaṭirūpaṁ āpajjati,||
aladdhā ca cīvaraṁ na paritassati,||
laddhā ca cīvaraṁ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati,||
tāya ca pana itar'ītara-cīvara-santuṭṭhiyā n'ev'attān-ukkaṁseti na paraṁ vambheti.|| ||
Yo hi tattha dakkho analaso sampajāno patissato,||
yaṁ [225] vuccat'āvuso bhikkhu porāṇe aggaññe ariya-vaṁse ṭhito.|| ||
Puna ca paraṁ āvuso bhikkhu santuṭṭho hoti itarītarena piṇḍa-pātena,||
itar'ītara-piṇḍa-pāta-santuṭhiyā ca vaṇṇa-vādī,||
na ca piṇḍa-pāta-hetu anesanaṁ appaṭirūpaṁ āpajjati,||
aladdhā ca piṇḍa-pātaṁ na paritassati,||
laddhā ca piṇḍa-pātaṁ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñajati,||
tāya ca pana itar'ītara-piṇḍa-pāta-santuṭṭhiyā n'ev'attānukkaṁseti na paraṁ vamheti.|| ||
Yo hi tattha dakkho hoti analaso sampajāno patissato,||
ayaṁ vuccat'āvuso bhikkhu porāṇe aggaññe ariya-vaṁse ṭhito.|| ||
Puna ca paraṁ āvuso bhikkhu santuṭṭho hoti itarītarena sen'āsanena,||
itar'ītara-sen'āsana-santuṭhiyā ca vaṇṇa-vādī,||
na ca sen'āsana-hetu anesanaṁ appaṭirūpaṁ āpajjati,||
aladdhā ca sen'āsanaṁ na paritassati,||
laddhā ca sen'āsanaṁ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñajati,||
tāya ca pana itar'ītara-sen'āsana-santuṭṭhiyā n'ev'attānukkaṁseti na paraṁ vamheti.|| ||
Yo hi tattha dakkho hoti analaso sampajāno patissato,||
ayaṁ vuccat'āvuso bhikkhu porāṇe aggaññe ariya-vaṁse ṭhito.|| ||
Puna ca paraṁ āvuso bhikkhu pahān-ā-rāmo hoti pahāna-rato bhāvan-ā-rāmo hoti bhāvanā-rato,||
tāya ca pana pahān-ā-rāmatāya pahāna-ratiyā bhāvan-ā-rāmatāya bhāvanā-ratiyā n'eva attān-ukkaṁseti na paraṁ vamehati.|| ||
Yo hi tattha dakkho analaso sampajāno patissato,||
ayaṁ vuccat'āvuso bhikkhu porāṇe aggaññe ariya-vaṁse ṭhito.|| ||
[4.10][pts][wlsh][olds] Cattāri padhānāni:|| ||
Saṁvara-padhānaṁ,||
pahāna-padhānaṁ,||
bhāvana-padhānaṁ,||
anurakkhana-padhānaṁ.|| ||
Katamañ c'āvuso saṁvara-padhānaṁ?|| ||
Idh'āvuso bhikkhu cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti nānuvyañjana-ggāhī,||
yatvādhi-karaṇam etaṁ cakkhu'ndriyaṁ [226] asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāyassaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhudriyaṁ,||
cakkhu'ndriye saṁvarāyaṁ āpajjati.|| ||
Sotena saddaṁ sutvā na nimitta-g-gāhī hoti nānubyañjana-g-gāhī,||
yatvādhi-karaṇam etaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāyassaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sotendriye saṁvaraṁ āpajjati.|| ||
Ghānena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti nānubyañjana-g-gāhī,||
yatvādhi-karaṇam etaṁ ghānendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāyassaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghānendriyaṁ,||
ghān'endriye saṁvaraṁ āpajjati.|| ||
Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti nānubyañjana-g-gāhī,||
yatvādhi-karaṇam etaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāyassaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjati.|| ||
Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti nānubyañjana-g-gāhī,||
yatvādhi-karaṇam etaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāyassaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||
Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti nānubyañjana-g-gāhī,||
yatvādhi-karaṇam etaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāyassaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||
Idaṁ vuccat'āvuso saṁvara-p-padhānaṁ.|| ||
Katamañ c'āvuso pahāna-padhānaṁ?|| ||
Idh'āvuso bhikkhu uppannaṁ kāma-vitakkaṁ nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṁ gameti,||
uppannaṁ vyāpāda-vitakkaṁ nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṁ gameti,||
uppannaṁ vihiṁsā-vitakkaṁ nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṁ gameti,||
uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṁ gameti.|| ||
Idaṁ vuccat'āvuso pahāna-p-padhānaṁ.|| ||
Katamañ c'āvuso bhāvana-padhānaṁ?|| ||
Idh'āvuso bhikkhu sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-parināmiṁ.|| ||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-parināmiṁ.|| ||
Viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-parināmiṁ.|| ||
Pīti-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-parināmiṁ.|| ||
Passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-parināmiṁ.|| ||
Samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-parināmiṁ.|| ||
Upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Idaṁ vuccat'āvuso bhāvana-padhānaṁ.|| ||
Katamañ c'āvuso anurakkhaṇā-padhānaṁ?|| ||
Idh'āvuso bhikkhu uppannaṁ bhaddakaṁ samādhi-nimittaṁ anurakkhati atthika-saññaṁ pulavaka-saññaṁ vinīlaka-saññaṁ vicchiddaka-saññaṁ uddhumātaka-saññaṁ.|| ||
Idaṁ vuccat'āvuso anurakkhana-padhāna
[4.11][pts][wlsh][olds] Cattāri ñāṇāni:|| ||
Dhamme ñāṇaṁ,||
anvaye ñāṇaṁ,||
paricchede ñāṇaṁ,||
sammuti-ñāṇaṁ."
[227][4.12][pts][wlsh][olds] Aparāni pi cattāri ñāṇāni:|| ||
Dukkhe ñāṇaṁ,||
samudaye ñāṇaṁ,||
nirodhe ñāṇaṁ,||
magge ñāṇaṁ.|| ||
[4.13][pts][wlsh][olds] Cattāri sot'āpattiyaṅgāni:|| ||
Sappurisa-saṁ-sevo,||
sad'Dhamma-savaṇaṁ,||
yoniso-mana-sikāro,||
dhammānu-dhamma-paṭipatti.|| ||
[4.14][pts][wlsh][olds] Cattāri Sot'āpannassa aṅgāni:|| ||
Idh'āvuso ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā arahaṁ SammāSamBuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||
Dhamme avecca-p-pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṁ veditabbo viṅgñūhī' ti.|| ||
Saṅghe avecca-p-pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka Saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni,||
aṭṭha purisa-puggalā,||
eso Bhagavato sāvaka-saṅgho āhuṇeyyo pāhuṇeyayā dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-kkhettaṁ lokassā' ti.|| ||
Ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparām-aṭṭhehi samādhi-saṁvaṭṭa-nikehi.|| ||
[4.15][pts][wlsh][olds] Cattāri sāmañña-phalāni:|| ||
Sot'āpatti-phalaṁ,||
Sakad-āgāmi-phalaṁ,||
Anāgāmi-phalaṁ,||
Arahatta-phalaṁ.|| ||
[228][4.16][pts][wlsh][olds] Catasso dhātuyo:|| ||
Paṭhavi-dhātu,||
āpo-dhātu,||
tejo-dhātu,||
vāyo-dhātu.|| ||
[4.17][pts][wlsh][olds] Cattāro āhārā:|| ||
Kabalīkāro āhāro,||
oḷāriko vā sukhumo vā,||
phasso dutiyo,||
mano-sañcetanā tatiyā,||
viññāṇaṁ catutthaṁ.|| ||
[4.18][pts][wlsh][olds] Catasso viññāṇa-ṭ-ṭhitiyo:|| ||
Rūpūpayaṁ vā āvuso viññāṇaṁ tiṭṭha-mānaṁ tiṭṭhati,||
rūp-ā-rammaṇaṁ rūpa-p-patiṭṭhaṁ nand'upasecanaṁ vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjati.|| ||
Vedan'ūpayaṁ vā āvuso viññāṇaṁ tiṭṭha-mānaṁ tiṭṭhati,||
vedanārammaṇaṁ vedana-p-patiṭṭhaṁ nandūpasecanaṁ vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjati.|| ||
Saññ'ūpayaṁ vā āvuso viññāṇaṁ tiṭṭha-mānaṁ tiṭṭhati,||
saññārammaṇaṁ saññāppatiṭṭhaṁ nandūpasecanaṁ vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjati.|| ||
Saṅkhār'ūpayaṁ vā āvuso viññāṇaṁ tiṭṭha-mānaṁ tiṭṭhati,||
saṅkhārammaṇaṁ saṅkhāra-p-patiṭṭhaṁ nandūpasecanaṁ vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjati.|| ||
[4.19][pts][wlsh][olds] Cattāri agati-gamanāni:|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati.|| ||
[4.20][pts][wlsh][olds] Cattāro taṇhuppādā:|| ||
Cīvara-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Piṇḍapāta-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Senāsana-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Iti bhav-ā-bhava-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
[4.21][pts][wlsh][olds] Catasso paṭipadā:|| ||
Dukkhā paṭipadā dandhābhiññā,||
dukkhā paṭipadā khippābhiññā,||
sukhā paṭipadā dandhābhiññā,||
sukhā paṭipadā khippābhiññā.|| ||
[229][4.22][pts][wlsh][olds] Aparā pi catasso paṭipadā:[1]|| ||
Akkhamā paṭipadā,||
khamā paṭipadā,||
damā paṭipadā,||
samā paṭipadā.|| ||
[4.23][pts][wlsh][olds] Cattāri dhamma-padāni:|| ||
Anabhijjhā dhamma-padaṁ,||
avyāpādo dhamma-padaṁ,||
sammā-sati dhamma-padaṁ,||
sammā-samādhi dhamma-padaṁ.|| ||
[4.24][pts][wlsh][olds] Cattāri dhamma-samādānāni:|| ||
Atth'āvuso dhamma-samādānaṁ pacc'uppanna dukkhañ c'eva āyatiñ ca dukkha-vipākaṁ
Atth'āvuso dhamma-samādānaṁ pacc'uppanna dukkhaṁ āyatiṁ ca sukha-vipākaṁ.|| ||
Atth'āvuso dhamma-samādānaṁ pacc'uppanna sukhaṁ āyatiṁ ca dukkha-vipākaṁ.|| ||
Atth'āvuso dhamma-samādānaṁ pacc'uppanna sukhañcava āyatiṁ ca sukha-vipākaṁ.|| ||
[4.25][pts][wlsh][olds] Cattāro dhamma-k-khandhā:|| ||
Sīla-kkhavdho,||
samādhi-k-khandho,||
paññā-k-khandho,||
vimutti-k-khandho.|| ||
[4.26][pts][wlsh][olds] Cattāri balāni:|| ||
Viriya-balaṁ,||
sati-balaṁ,||
samādhi-balaṁ,||
paññā-balaṁ.|| ||
[4.27][pts][wlsh][olds] Cattāri adhiṭ-ṭhānāni:|| ||
Paññā-adiṭṭhānaṁ,||
saccādhiṭṭhānaṁ,||
cāgādhiṭṭhānaṁ,||
upasamādhiṭṭhānaṁ.|| ||
[4.28][pts][wlsh][olds] Cattāri pañha-vyākaraṇā:|| ||
Ekaṁsa-vyākaraṇīyo pañho,||
vibhajja-vyākaraṇīyo pañho,||
paṭipucchā-vyākaraṇīyo pañho,||
ṭhapaṇīyo pañho.|| ||
[230][4.29][pts][wlsh][olds] Cattārī kammāni:|| ||
Atth'āvuso kammaṁ kaṇhaṁ kaṇha-vipākaṁ.|| ||
Atth'āvuso kammaṁ sukkaṁ sukka-vipākaṁ.|| ||
Atth'āvuso kammaṁ kaṇha-sukkaṁ kaṇha-sukka-vipākaṁ.|| ||
Atth'āvuso kammaṁ akanhaṁ asukkaṁ akanha-asukka-vipākaṁ kamma-k-khayāya saṁvaṭṭati.|| ||
[4.30][pts][wlsh][olds] Cattāro sacchi-karaṇīyā dhammā:|| ||
Pubbe-nivāso satiyā sacchi-karaṇīyo.|| ||
Cutūpapāto cakkhunā sacchi-karaṇiyo.|| ||
Aṭṭha vimokkhā kāyena sacchi-karaṇīyā.|| ||
Āsavānaṁ khayo paññāya sacchi-karaṇīyo.|| ||
[4.31][pts][wlsh][olds] Cattāro oghā:|| ||
Kāmogho,||
bhavogho,||
diṭṭhogho,||
avijjogho.|| ||
[4.32][pts][wlsh][olds] Cattāro yogā:|| ||
Kāma-yogo,||
bhava-yogo,||
diṭṭhi-yogo,||
avijjā-yogo.|| ||
[4.33][pts][wlsh][olds] Cattāro visaṁ-yogā:|| ||
Kāma-yoga-visaṁ-yogo,||
bhava-yoga-visaṁ-yogo,||
diṭṭhi-yoga-visaṁ-yogo,||
avijjā-yoga-visaṁ-yogo.|| ||
[4.34][pts][wlsh][olds] Cattāro ganthā:|| ||
Abhijjhā kāya-gantho,||
vyāpādo kāya-gantho,||
sīla-b-bata-parāmāso kāya-gantho,||
idaṁ-saccābhiniveso kāya-gatho.|| ||
[4.35][pts][wlsh][olds] Cattāri upādānāni:|| ||
Kām'ūpadānaṁ,||
diṭṭh'upādānaṁ,||
sīla-b-bat'ūpādānaṁ,||
att'avād'ūpādānaṁ.|| ||
[4.36][pts][wlsh][olds] Catasso yoniyo:|| ||
Aṇḍa-ja-yoni,||
jalābu-ja-yoni,||
saṁseda-ja-yoni,||
opapātika-yoni.|| ||
[231][4.37][pts][wlsh][olds] Catasso gabbhāvakkanatiyo:|| ||
Idh'āvuso ekacco asampajāno c'eva mātu kucchiyam okkamati,||
asampajāno mātu kucchismiṁ ṭhāti,||
asampajāno mātu kucchismā ni-k-khamati.|| ||
Ayaṁ paṭhamā gabbhāvakkanti.|| ||
Puna ca paraṁ āvuso idh'ekacco sampajāno hi kho mātu kucchiṁ okkamati,||
asampajāno mātu kucchismiṁ ṭhāti,||
asampajāno mātu kucchismā ni-k-khamati.|| ||
Ayaṁ dutiyā gabbhāvakkanti.|| ||
Puna ca paraṁ āvuso idh'ekacco sampajāno mātu kucchiṁ okkamati,||
sampajāno mātu kucchismiṁ ṭhāti,||
asampajāno mātu kucchismā ni-k-khamati.|| ||
Ayaṁ tatiyā gabbhāvakkanti.|| ||
Puna ca paraṁ āvuso idh'ekacco sampajāno c'eva mātu kucchiṁ okkamati,||
sampajāno mātu kucchismiṁ ṭhāti,||
sampajāno mātu kucchismā ni-k-khamati.|| ||
Ayaṁ catutthā gabbhāvakkanti.|| ||
[4.38][pts][wlsh][olds] Cattāro atta-bhāva-paṭilābhā:|| ||
Atth'āvuso atta-bhāva-paṭilābho yasmiṁ atta-bhāva-paṭilābhe atta-sañcetanā yeva kamati no para-sañcetanā.|| ||
Atth'āvuso atta-bhāva-paṭilābho yasmiṁ atta-bhāva-paṭilābhe para-sañcetanā yeva kamati no atta-sañcetanā.|| ||
Atth'āvuso atta-bhāva-paṭilābho yasmiṁ atta-bhāva-paṭilābhe atta-sañcetanā c'eva kamati para-sañcetanā ca.|| ||
Atth'āvuso atta-bhāva-paṭilābho yasmiṁ atta-bhāva-paṭilābhe n'eva atta-sañcetanā kamati no para-sañcetanā.|| ||
[4.39][pts][wlsh][olds] Catasso dakkhiṇā-visuddhiyo:|| ||
Atth'āvuso dakkhiṇā dāyakato visujjhati no paṭiggāhakato.|| ||
Atth'āvuso dakkhiṇā paṭiggāhakato visujjhati no dāyakato.|| ||
Atth'āvuso dakkhiṇā n'eva dāyakato visujjhati [232] no paṭiggāhakato.|| ||
Atth'āvuso dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca.|| ||
[4.40][pts][wlsh][olds] Cattāri saṅgaha-vatthūni:|| ||
Dānaṁ,||
peyyavajjaṁ,||
attha-cariyaṁ,||
samān'attatā.|| ||
[4.41][pts][wlsh][olds] Cattāro anariya-vohārā:|| ||
Musā-vādo,||
pisuṇā vācā,||
pharusā vācā,||
sampha-p-palāpo.|| ||
[4.42][pts][wlsh][olds] Cattāro ariya-vohārā:|| ||
Musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharāsāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī.|| ||
[4.43][pts][wlsh][olds] Apare pi cattāro anariya-vohārā:|| ||
Adiṭṭhe diṭṭha-vāditā,||
assute suta-vāditā,||
amute muta-vāditā,||
aviññāte viññāta-vāditā.|| ||
[4.44][pts][wlsh][olds] Apare pi cattāro ariya-voharā:|| ||
Adiṭṭhe adiṭṭha-vāditā,||
assute a-s-suta-vāditā,||
amute amuta-vāditā,||
aviññāte aviññāta-vāditā.|| ||
[4.45][pts][wlsh][olds] Apare pi cattāro anariya-vohārā:|| ||
Diṭṭhe adiṭṭha-vāditā,||
sute a-s-suta-vāditā,||
mute amuta-vāditā,||
viññāte aviññāta-vāditā.|| ||
[4.46][pts][wlsh][olds] Apare pi cattāro ariya-vohārā:|| ||
Diṭṭhe diṭṭha-vāditā,||
sute suta-vāditā,||
mute muta-vāditā,||
viññāte viññāta-vāditā.|| ||
[4.47][pts][wlsh][olds] Cattāro puggalā:|| ||
Idh'āvuso ekacco puggalo attan-tapo hoti atta-paritāpanānuyogam anuyutto.|| ||
Idh'āvuso ekacce puggalo paran-tapo hoti para-paritāpanānuyogam anuyutto.|| ||
Idh'āvuso ekacco puggalo attan-tapo ca hoti atta-paritāpanānuyogam anuyutto,||
paran-tapo ca para-paritāpanānuyogam anuyutto.|| ||
Idh'āvuso ekacco puggalo n'eva attan-tapo hoti na atta-paritāpanānuyogam anuyutto na paran-tapo na para-paritāpanuyogam anuyutto.|| ||
So anattan-tapo aparan- [233] tapo diṭṭhe'va dhamme nicchāto nibbuto sītī-bhuto sukha-paṭisaṁvedi brahma-bhutena attanā viharati.|| ||
[4.48][pts][wlsh][olds] Apare'pi cattāro puggalā:|| ||
Idh'āvuso ekacco puggalo atta-hitāya paṭipanno hoti no para-hitāya.|| ||
Idh'āvuso ekacco puggalo para-hitāya paṭipanno hoti no atta-hitāya.|| ||
Idh'āvuso ekacco puggalo n'eva atta-hitāya paṭipanno hoti na para-hitāya.|| ||
Idh'āvuso ekacco puggalo atta-hitāya c'eva paṭipanno hoti para-hitāya ca.|| ||
[4.49][pts][wlsh][olds] Apare pi cattāro puggalā:|| ||
Tamo tama parāyano,||
tamo joti-parāyano,||
joti tama-parāyano,||
joti joti-parāyano.|| ||
[4.50][pts][wlsh][olds] Apare pi cattāro puggalā:|| ||
Samaṇa-m-acalo,||
samaṇa-padumo,||
samaṇa-puṇḍariko,||
samaṇa-sukhumālo.|| ||
Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
cattāro dhammo sammad-akkhāto.|| ||
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.
[Ones and Twos] [Threes] [Fours] [Fives] [Sixes] [Sevens] [Eights] [Nines] [Tens]