Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[233]

Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
pañcadhammā sammad-akkhāto.|| ||

Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.|| ||

[5.01][pts][wlsh][olds] Pañca-k-khandhā:|| ||

Rūpa-k-khandho,||
vedanā-k-khandho,||
saññā-k-khandho,||
saṅkhāra-k-khandho,||
viññāṇa-k-khandho.|| ||

[5.02][pts][wlsh][olds] Pañcupādāna-k-khandhā:|| ||

Rūp'ūpādāna-k-khandho, [234]||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

[5.03][pts][wlsh][olds] Pañca kāma-guṇā:|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Ghāṇa-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

[5.04][pts][wlsh][olds] Pañca gatiyo:|| ||

Nirayo,||
tiracchāna-yoni,||
petti-visayo,||
manussā,||
devā.|| ||

[5.05][pts][wlsh][olds] Pañca macchariyāni:|| ||

Āvāsa-macchariyaṁ,||
kula-macchariyaṁ,||
lābha-macchariyaṁ,||
vaṇṇa-macchariyaṁ,||
dhamma-macchariyaṁ.|| ||

[5.06][pts][wlsh][olds] Pañca nīvaraṇāni:|| ||

Kāma-c-chanda-nīvaraṇaṁ,||
vyāpāda-nīvaranaṁ,||
thīna-middha-nīvaraṇaṁ,||
uddhacca-kukkucca-nīvaraṇaṁ,||
vicikicchā-nīvaraṇaṁ.|| ||

[5.07][pts][wlsh][olds] Pañc'oram-bhāgiyāni saṁyojanānā:|| ||

Sakkāya-diṭṭhi,||
vicikicchā,||
sīla-b-bata-parāmāso,||
kāma-c-chando,||
vyāpādo.|| ||

[5.08][pts][wlsh][olds] Pañcuddham-bhāgiyāni saṁyojanāni:|| ||

Rūpa-rāgo,||
arūpa-rāgo,||
māno,||
uddhaccaṁ,||
avijjā.|| ||

[235][5.09][pts][wlsh][olds] Pañca sikkhā-padāni:|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchācārā veramaṇī,||
musā-vādā veramaṇī,||
surā-meraya-majja-pamādaṭṭhanā veramaṇī.|| ||

[5.10][pts][wlsh][olds] Pañca abhabba-ṭ-ṭhānāni:|| ||

Abhabbo āvuso khīṇ'āsavo bhikkhu||
sañcicca pāṇaṁ jīvitā voropetuṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu||
adinnaṁ theyya-saṅkhātaṁ ādātuṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu||
methunaṁ dhammaṁ paṭisevituṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu||
sampajāna-musā bhāsituṁ.|| ||

Abhabbo khīṇ'āsavo bhikkhu||
sannidhi-kārakaṁ kāme paribhuñjituṁ||
seyyathā pi||
pubbe agāriya-bhūto.|| ||

[5.11][pts][wlsh][olds] Pañca vyasanāni:|| ||

Ñāti-vyasanaṁ,||
bhoga-vyasanaṁ,||
roga-vyasanaṁ,||
sīla-vyasanaṁ,||
diṭṭhi-vyasanaṁ.|| ||

N'āvuso sattā ñāti-vyasana-hetu vā||
bhoga-vyasana-hetu vā||
roga-vyasana-hetu vā||
kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||

Sīla-vyasana-hetu vā||
āvuso sattā diṭṭhi-vyasana-hetu vā||
kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinīpātaṁ Nirayaṁ upapajjanti.|| ||

[5.12][pts][wlsh][olds] Pañca sampadā:|| ||

Ñāti-sampadā,||
bhoga-sampadā,||
ārogya-sampadā,||
sīla-sampadā,||
diṭṭhi-sampadā.|| ||

N'āvuso sattā ñāti-sampadā-hetu vā||
bhoga-sampadā-hetu vā||
ārogya-sampadā-hetu vā||
kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Sīla-sampadā-hetu vā||
āvuso sattā diṭṭhi-sampadā-hetu vā||
kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

[5.13][pts][wlsh][olds] Pañca ādīnāvā du-s-sīlassa sīla-vipattiyā:|| ||

Idh' [236] āvuso du-s-sīlo sīla-vipanno pamādādhikaraṇaṁ mahatiṁ bhoga-jāniṁ nigacchati.|| ||

Ayaṁ paṭhamo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṁ āvuso du-s-sīlassa sīla-vipannassa pāpako kitti-saddo abbhu-g-gacchati.|| ||

Ayaṁ dutiyo ādīnāvo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṁ āvuso du-s-sīlo sīla-vipanno yaṁ yad eva parisaṁ upasaṅkamati||
yadi khattiya-parisaṁ||
yadi brāmhaṇa-parisaṁ||
yadi gahapati-parisaṁ||
yadi samaṇa-parisaṁ avisārado upasaṅkamati maṅku-bhūto.|| ||

Ayaṁ tatiyo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṁ āvuso du-s-sīlo sīla-vipanno sammūḷho kālaṁ karoti.|| ||

Ayaṁ catuttho ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṁ āvuso du-s-sīlo sila-vipanno kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Ayaṁ pañcamo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

[5.14][pts][wlsh][olds] Pañca ānisaṁsā sīla-vato sīla-sampadāya:|| ||

Idh'āvuso sīlavā sīla-sampanno appamādādhikaraṇaṁ mahantaṁ bhoga-k-khandhaṁ adhigacchati.|| ||

Ayaṁ paṭhamo ānisaṁso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṁ āvuso sīla-vato sīla-sampannassa kaḷyāṇo kitti-saddo ababhuggacchati.|| ||

Ayaṁ dutiyo ānisaṁso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṁ āvuso sīlavā sīla-sampanno yaṁ yad eva parisaṁ upasaṅkamati||
yadi khattiya-parisaṁ||
yadi brāhmaṇa-parīsaṁ||
yadi gahapati-parisaṁ||
yadi samaṇa-parisaṁ visārado upasaṅkamati amaṅku-bhūto.|| ||

Ayaṁ tatiyo ānisaṁso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṁ āvuso sīlavā sīla-sampanno asa-m-mūḷho kālaṁ karoti.|| ||

Ayaṁ catuttho ānisaṁso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṁ āvuso sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Ayaṁ pañcamo ānisaṁso sīla-vato sīla-sampadāya.|| ||

[5.15][pts][wlsh][olds] Codakena āvuso bhikkhunā paraṁ codetu-kāmena pañca dhamme ajjhattaṁ upaṭṭhepetvā paro codetabbo:|| ||

'Kālena vakkhāmi||
no akālena,||
bhūtena vakkhāmi||
no abhūtena,||
saṇhena vakkhāmi||
no pharusena,||
attha-saṁhitena [237] vakkhāmi||
no anattha-saṁhitena,||
metta-cittena vakkhāmi||
no dos'antarenā' ti.|| ||

Codakena āvuso bhikkhunā paraṁ codetu-kāmena ime pañca dhamme ajjhattaṁ upaṭṭha-petvā paro codetabbo.|| ||

[5.16][pts][wlsh][olds] Pañca padhāniy-aṅgāni:|| ||

Idh'āvuso bhikkhu saddho hoti,||
sadda-hati Tathāgatassa bodhiṁ:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā-SamBuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Appābādho hoti||
appātaṅko sama-vepākiniyā||
gahaṇiyā samannāgato nāti-sītāya nāccuṇhāya majjhimāya padhāna-k-khamāya.|| ||

Asaṭho hoti amāyāvī yathā-bhūtaṁ attāṇaṁ āvikattā||
Satthari vā||
viññūsu vā sabrahma-cārīsu.|| ||

Āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

[5.17][pts][wlsh][olds] Pañca Suddhāvāsā:|| ||

Avihā,||
Atappā,||
Sudassā,||
Sudassī,||
Akaniṭṭhā.|| ||

[5.18][pts][wlsh][olds] Pañca Anāgāmino:|| ||

Antarā-parinibbāyī,||
upahacca-parinibbāyī,||
a-saṅkhāra-parinibbāyī,||
sa-saṅkhāra-paribbāyī,||
uddhaṁ-soto Akaniṭṭha-gāmī.|| ||

[5.19][pts][wlsh][olds] Pañca ceto-khīlā:|| ||

Idh'āvuso bhikkhu Satthari [238] kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati.|| ||

Yo so āvuso bhikkhu||
Satthari kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati,||
tassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ||
na namati ātappāya anuyogāya sātaccayā padhānāya.|| ||

Ayaṁ paṭhamo ceto-khīlo.|| ||

Puna ca paraṁ āvuso bhikkhu||
Dhamme kaṅkhāti vicikicchati,||
nādhi-muccati||
na sampasīdati.|| ||

Yo so āvuso bhikkhu||
Dhamme kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati||
tassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ||
na namati ātappāya sāta-c-cāya padhānāya.|| ||

Ayaṁ dutiyo ceto-khīlo.|| ||

Puna ca paraṁ āvuso bhikkhu||
Saṅghe kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati.|| ||

Yo so āvuso bhikkhu||
Saṅghe kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati tassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ||
na namati ātappāya sāta-c-cāya padhānāya.|| ||

Ayaṁ tatiyo ceto-khīlo.|| ||

Puna ca paraṁ āvuso bhikkhu||
sikkhāya kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati.|| ||

Yo so āvuso bhikkhu||
sikkhāya kaṅkhati vicikicchati nādhi-muccati||
na sampasīdati tassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṁ catuttho ceto-khīlo.|| ||

Puna ca paraṁ āvuso bhikkhu||
sabrahma-cārīsu kupito hoti anatta-mano āhata-citto khīla-jāto.|| ||

Yo so āvuso bhikkhu||
sabrahma-cārīsu kupito hoti anatta-mano āhata-citto khīla-jāto,||
tassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṁ pañcamo ceto-khīlo.|| ||

[5.20][pts][wlsh][olds] Pañca cetaso vinibandhā:|| ||

Idh'āvuso bhikkhu||
kāme avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho.|| ||

Yo so āvuso bhikkhu||
kāme avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho,||
tassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṁ paṭhamo cetaso vinibavdho.|| ||

Puna ca para āvuso bhikkhu||
kāye avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho.|| ||

Yo so āvuso bhikkhu||
kāye avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho,||
tassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṁ dutiyo cetaso vinibandho.|| ||

Puna ca paraṁ āvuso bhikkhu||
rūpe avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho.|| ||

Yo so āvuso bhikkhu||
rūpe avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho,||
tassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṁ tatiyo cetaso vinibandho.|| ||

Puna ca paraṁ āvuso bhikkhu||
yāva-datthaṁ udarāvahehakaṁ bhuñjitvā||
seyya-sukhaṁ||
phassa-sukhaṁ||
middha-sukhaṁ||
anuyutto viharati.|| ||

Yo so āvuso bhikkhu||
yāva-datthaṁ udarāvahedakaṁ bhuñjitvā||
seyya-sukhaṁ||
phassa-sukhaṁ||
middha-sukhaṁ||
anuyutto viharati,||
tassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṁ catuttho cetaso vinibandho.|| ||

Puna ca paraṁ āvuso [239] bhikkhu aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:|| ||

'Iminā'haṁ vatena vā||
sīlena vā||
tapena vā||
brahma-cariyena vā||
devo vā bhavissāmī deva-ñ-ñataro vā'ti.|| ||

Yo so āvuso bhikkhu aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:|| ||

'Iminā'haṁ vatena vā||
sīlena vā||
tapena vā||
brahma-cariyena vā||
devo vā bhavissāmi deva-ñ-ñataro vā'ti,||
tassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṁ||
na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṁ pañcamo cetaso vinibandho.|| ||

[5.21][pts][wlsh][olds] Pañc'indriyāni:|| ||

Cakkhu'ndriyaṁ,||
sot'indriyaṁ,||
ghān'indriyaṁ,||
jivah'indriyaṁ,||
kāy'indriyaṁ.|| ||

[5.22][pts][wlsh][olds] Aparāni'pi pañc'indriyāni:|| ||

Sukh'indriyaṁ,||
dukkh'indriyaṁ,||
somanass'indriyaṁ,||
domanass'indriyaṁ,||
upekkh'indriyaṁ.|| ||

[5.23][pts][wlsh][olds] Aparāni'pi pañc'indriyāni:|| ||

Saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indiyaṁ.|| ||

[5.24][pts][wlsh][olds] Pañca nissaraṇiyā dhātuyo:|| ||

Idh'āvuso bhikkhuno||
kāme mana-sikaroto kāmesu cittaṁ||
na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati||
nekkhammaṁ kho pan'assa mana-sikaroto||
nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati,||
tassa taṁ cittaṁ Sugataṁ [240] subhāvitaṁ||
suvuṭṭhitaṁ||
su-vimuttaṁ||
visaṁyuttaṁ kāmehi,||
ye ca kāma-paccayā uppajjanti āsavā vighātā pariḷāhā,||
mutto so tehi,||
na so taṁ vedanaṁ vedeti,||
idam akkhātaṁ kāmānaṁ nissaraṇaṁ.|| ||

Puna ca paraṁ āvuso bhikkhuno||
vyāpadaṁ mana-sikaroto vyāpāde cittaṁ||
na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati,||
avyāpādaṁ kho pan'assa mana-sikaroto||
avyāpade cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati,||
tassa taṁ cittaṁ Sugataṁ||
subhāvitaṁ||
suvuṭṭhitaṁ||
su-vimuttaṁ||
visaṁyuttaṁ||
vyāpādena,||
ye ca vyāpāda-paccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi,||
na so taṁ vedanaṁ vedeti,||
idam akkhātaṁ vyāpādassa nissaraṇaṁ.|| ||

Puna ca paraṁ āvuso bhikkhuno||
vihesaṁ mana-sikaroto vihesāya cittaṁ||
na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati,||
avihesaṁ kho pan'assa mana-sikaroto avihesāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati,||
tassa taṁ cittaṁ Sugataṁ subhāvitaṁ||
suvuṭṭhitaṁ||
su-vimuttaṁ||
visaṁyuttaṁ||
vihesāya,||
ye ca vibhesa-paccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi,||
na so taṁ vedanaṁ vedeti,||
idam akkhātaṁ vihesāya nissaraṇaṁ.|| ||

Puna ca paraṁ āvuso bhikkhuno||
rūpaṁ mana-sikaroto rūpesu cittaṁ||
na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati,||
arūpaṁ kho pan'assa mana-sikaroto arūpesu cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati,||
tassa taṁ cittaṁ Sugataṁ||
subhāvitaṁ||
suvuṭṭhitaṁ||
su-vimuttaṁ||
visaṁyuttaṁ rūpehi,||
ye ca rūpa-paccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi,||
na so taṁ vedanaṁ vedeti,||
idam akkhātaṁ rūpānaṁ nissaraṇaṁ.|| ||

Puna ca paraṁ āvuso bhikkhuno||
sakkāyaṁ mana-sikaroto sakkāye cittaṁ||
na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati,||
sakkāya-nirodhaṁ kho pan'assa mana-sikaroto||
sakkāya-nirodho cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati,||
tassa taṁ cittaṁ Sugataṁ||
subhāvitaṁ||
suvuṭṭhitaṁ||
su-vimuttaṁ||
visaṁyuttaṁ sakkāyena,||
ye ca sakkāya-paccayā uppajjanti āsavā vighātā pariḷāhā mutto [241] so tehi,||
na so taṁ vedanaṁ vedeti,||
idam akkhātaṁ sakkāya-nissaraṇaṁ.|| ||

[5.25][pts][wlsh][olds] Pañca vimutt'āyatanāni:|| ||

Idh'āvuso bhikkhuno||
Satthā dhammaṁ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī.|| ||

Yathā yathā āvuso bhikkhuno||
Satthā dhammaṁ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
tathā tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti dhamma-paṭisaṁvedī ca.|| ||

Tassa attha-p-paṭisaṁvedino dhamma-paṭisaṁvedino pāmujjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

Idaṁ paṭhamaṁ vimutt'āyatanaṁ.|| ||

Puna ca paraṁ āvuso bhikkhuno||
na h'eva kho Satthā dhammaṁ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
api ca kho yathā-sutaṁ||
yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti.|| ||

Yathā yathā āvuso bhikkhu||
yathā-sutaṁ||
yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti,||
tathā tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti dhamma-paṭisaṁvedī ca.|| ||

Tassa attha-paṭisaṁvedino dhamma-paṭisaṁvedino pāmujjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

Idaṁ dutiyaṁ vimutt'āyatanaṁ.|| ||

Puna ca paraṁ āvuso bhikkhuno||
na h'eva kho Satthā dhammaṁ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
nā pi yathā-sutaṁ||
yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti,||
api ca kho yathā-sutaṁ||
yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti.|| ||

Yathā yath'vuso bhikkhu||
yathā-sutaṁ||
yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti,||
tathā tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti dhamma-paṭisaṁvedī ca.|| ||

Tassa attha-paṭisaṁvedino dhamma-paṭisaṁvedino pāmujjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
[242] passaddha-kāyo||
sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

Idaṁ tatiyaṁ vimutt'āyatanaṁ.|| ||

Puna ca paraṁ āvuso bhikkhuno||
na h'eva kho Satthā dhammaṁ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
nā pi yathā-sutaṁ||
yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti,||
nā pi yathā-sutaṁ||
yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti,||
api ca kho yathā-sutaṁ||
yathā-pariyattaṁ cetasā anuvitakketi anuvicāreti manasā'nupekkhati.|| ||

Yathā yath'vuso bhikkhu||
yathā-sutaṁ||
yathā-pariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasā'nupekkhati,||
tathā tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti dhamma-paṭisaṁvedī ca.|| ||

Tassa attha-paṭisaṁvedino||
dhamma-paṭisaṁvedino pāmujjaṁ jāyati,||
pamuditassa pīti jāyati||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

Idaṁ catutthaṁ vimutt'āyatanaṁ.|| ||

Puna ca paraṁ āvuso bhikkhuno||
na h'eva kho Satthā dhammaṁ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
nā pi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti,||
nā pi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti,||
nā pi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasā'nupekkhati,||
api ca kho assa aññataraṁ samādhi-nimittaṁ suggahitaṁ hoti sumana-sikataṁ,||
sūpadhāritaṁ su-p-paṭividdhaṁ paññāya.|| ||

Yathā yathā āvuso bhikkhuno||
aññataraṁ samādhi-nimittaṁ suggahitaṁ hoti sumana-sikataṁ sūpadhāritaṁ su-p-paṭividdhaṁ paññāya,||
tathā tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti dhamma-paṭisaṁvedī ca.|| ||

Tassa attha-paṭisaṁvedino dhamma-paṭisaṁvedino pāmujjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ [243] vedeti,||
sukhino cittaṁ samādhiyati.|| ||

Idaṁ pañcamaṁ vimutt'āyatanaṁ.

[5.26][pts][wlsh][olds] Pañca vimutati-paripācaniyā saññā:|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
pañca dhammā sammad-akkhāto.|| ||

Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.|| ||


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement