Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
dassa dhammā sammad-akkhāto.|| ||

Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ'.|| ||

Katame dasa?

[10.01][pts][bodh][olds] Dasa nātha-karaṇā dhammā:|| ||

Idh'āvuso, bhikkhu||
sīlavā hoti Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||

Yaṁ p'āvuso bhikkhu [267] sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu,||
ayam pi dhammo nātha-karaṇo.|| ||

Puna ca paraṁ āvuso, bhikkhu||
bahu-s-suto hoti||
suta-dharo||
suta-sannicayo.|| ||

Ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthāṁ sa-vyañjanā||
kevala-paripuṇṇaṁ||
parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpassa dhammā||
bahu-s-sutā honti dhatā||
vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Yam p'āvuso, bhikkhu||
bahu-s-suto hoti||
vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

Puna ca paraṁ āvuso, bhikkhu||
kalyāṇa-mitto hoti||
kalyāṇa-sahāyo||
kalyāṇa-sampavaṅko.|| ||

Yam p'āvuso, bhikkhu||
kalyāṇa-mitto hoti||
kalyāṇa-sahāyo||
kalyāṇa-sampavaṅko.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

Puna ca paraṁ āvuso, bhikkhu||
subbaco hoti||
sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇa-g-gāhī anussāniṁ.|| ||

Yam p'āvuso, bhikkhu||
subbaco hoti||
sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇa-g-gāhī anusāsaniṁ.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

Puna ca paraṁ āvuso, bhikkhu||
yāni tāni sabrahma-cārīnaṁ uccāvacāni kiṁ-karaṇīyāni,||
tattha dakkho hoti||
analaso tatrūpāyāya vīmaṁsāya samannāgato,||
alaṁ kātuṁ alaṁ saṁvidhātuṁ.|| ||

Yam p'āvuso,||
bhikkhu yāni tāni sabrahma-cārīnaṁ uccāvacāni kiṁ-karaṇīyāni,||
tattha dakkho hoti||
analaso tatrūpāyāya vīmaṁsāya samannāgato,||
alaṁ kātuṁ alaṁ saṁvidhātuṁ.|| ||

Ayam pi dhammo nātha-karaṇo.
Puna ca paraṁ āvuso,||
bhikkhu dhamma-kāmo hoti||
piya-samudāhāro abhidhamme abhivinaye uḷāra-pāmojjo.|| ||

Yam p'āvuso,||
bhikkhu dhamma-kāmo hoti||
piya-samudāhāro abhidhamme ahivinaye uḷāra-pāmojjo.|| ||

Ayam pi dhammo nātha-karaṇo.
Puna ca paraṁ [268] āvuso,||
bhikkhu santuṭṭho hoti||
itarītar-cīvara-piṇḍa-pāta-senāsana-gilāna-paccaya-bhesajja-parikkārehi.|| ||

Yam p'āvuso,||
bhikkhu santuṭṭho hoti||
itarītar-cīvara-piṇḍa-pāta-senāsana-gilāna-paccaya-bhesajja-parikkhārehi.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

Puna ca paraṁ āvuso, bhikkhu||
āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Yam p'āvuso, bhikkhu||
āraddha-viriyo virahati akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

Puna ca paraṁ āvuso,||
bhikkhu satimā hoti||
paramena sati-nepakkena samannāgato||
cira-katam pi||
cira-bhāsitam pi||
saritā anussaritā.|| ||

Yam p'āvuso, bhikkhu||
satimā hoti paramena||
sati-nepakkena samannāgato||
cira-katam pi||
cira-bhāsitam pi||
saritā anussaritā.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

Puna ca paraṁ āvuso bhikkhu paññavā hoti||
uday'attha-gāminiyā paññāya samannāgato||
ariyāya nibbedhi-kāya||
sammā-dukkha-k-khaya-gāminiyā.|| ||

Yam p'āvuso, bhikkhu||
paññavā hoti||
uday'attha-gāminiyā paññāya samannāgato||
ariyāya nibbedhi-kāya||
sammā-dukkha-k-khaya-gāminiyā.|| ||

Ayam pi dhammo nātha-karaṇo'.|| ||

[10.02][pts][bodh][olds] Dasa kasiṇ'āyatanāni:|| ||

Paṭhavī-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||

Āpo-kasinam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||

Tejo-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||

Vāyo-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||

Lohita-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||

Odāta-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||

Ākāsa-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||

Viññāṇa-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||

[269][10.03][pts][bodh][olds] Dasa akusala-kamma-pathā:|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā vācā,||
pharusā vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi'.|| ||

[10.04][pts][bodh][olds] Dasa kusala-kamma-pathā:|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampappalāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi'.|| ||

[10.05][pts][bodh][olds] Dasa ariya-vāsā:|| ||

Idh'āvuso, bhikkhu||
pañc'aṅga-vi-p-pahīno hoti||
chaḷ-aṅga-samannāgato||
ek'ārakkho||
catur'āpasseno||
panunna-pacceka-sacco||
samavaya-saṭṭh'esano||
anāvila-saṅkappo||
passaddha-kāya-saṅkāro||
su-vimutta-citto||
su-vimutta-pañño.|| ||

Kathañ c'āvuso,||
bhikkhu pañc'aṅga-vi-p-pahīno hoti?|| ||

Idh'āvuso, bhikkhuno||
kāma-c-chando pahīno hoti,||
vyāpādo pahīno hoti,||
thīna-middhaṁ pahīnaṁ hoti,||
uddhacca-kukkuccaṁ pahīnaṁ hoti,||
vicikicchā pahīnā hoti.|| ||

Evaṁ kho āvuso bhikkhu||
pañc'aṅga-vi-p-pahīno hoti.|| ||

Kathañ c'āvuso, bhikkhu||
chaḷ-aṅga-samannāgato hoti?|| ||

Idh'āvuso, bhikkhu||
cakkhunā rūpaṁ disvā||
n'eva sumano hoti||
na dummano,||
upekkhako ca viharati sato sampajāno.|| ||

Sotena saddaṁ sutvā||
n'eva sumano hoti||
na dummano,||
upekkhako ca viharati sato sampajāno.|| ||

Ghānena gadhaṁ ghāyitvā||
n'eva sumano hoti||
na dummano,||
upekkhako ca viharati sato sampajāno.|| ||

Jivhāya rasaṁ sāyitvā||
n'eva sumano hoti||
na dummano,||
upekkhako ca viharati sato sampajāno.|| ||

Kāyena phoṭṭhabbaṁ phusitvā||
n'eva sumano hoti||
na dummano,||
upekkhako ca viharati sato sampajāno.|| ||

Manasā dhammaṁ viññāya||
n'eva sumano hoti||
na dummano,||
upekkhako ca viharati sato sampajāno.|| ||

Evaṁ kho āvuso bhikkhu||
chaḷ-aṅga-samannāgato hoti.|| ||

Kathañ c'āvuso, bhikkhu||
ek'ārakkho hoti?|| ||

Idh'āvuso, bhikkhu||
satārakkhena cetasā samannāgato hoti.|| ||

Evaṁ kho āvuso, bhikkhu||
ek'ārakkho [270] hoti.|| ||

Kathañ c'āvuso, bhikkhu||
catur-āpasseno hoti?|| ||

Idh'āvuso, bhikkhu||
saṅkhāy'ekaṁ parisevati,||
saṅkhāy'ekaṁ adhivāseti,||
saṅkhāy'ekaṁ vinodeti,||
saṅkhāy'ekaṁ parivajjeti.|| ||

Evaṁ kho āvuso, bhikkhu||
catur-āpasseno hoti.|| ||

Kathañ c'āvuso, bhikkhu||
panunna-paccek-asacco hoti?|| ||

Idh'āvuso, bhikkhuno||
yāni tāni puthu-samaṇa-brāhmaṇānaṁ||
puthu-pacceka-saccāni||
sabbāniass tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭippassaddhāni.|| ||

Evaṁ kho āvuso, bhikkhu||
panunnaṁ pacceka-sacco hoti.|| ||

Kathañ c'āvuso, bhikkhu||
samavaya-saṭṭh'esano hoti?|| ||

Idh'āvuso bhikkhuno||
kām'esanā pahīnā hoti,||
bhav'esanā pahīnā hoti,||
brahma-cariy'esanā paṭippassaddhā.|| ||

Evaṁ kho āvuso, bhikkhu||
samavaya-saṭṭh'esano hoti.|| ||

Kathañ c'āvuso, bhikkhu||
anāvila-saṅkappo hoti?|| ||

Idh'āvuso, bhikkhuno||
kāma-saṅkappo pahīno hoti,||
vyāpāda-saṅkappo pahīno hoti,||
vihiṁsā-saṅkappo pahīno hoti.|| ||

Evaṁ kho āvuso, bhikkhu||
anāvila-saṅkappo hoti.|| ||

Kathañ c'āvuso, bhikkhu||
passaddha-kāya-saṅkhāro hoti?|| ||

Idh'āvuso, bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṁ attha-gamā||
adukkham||
asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Evaṁ kho āvuso, bhikkhu||
passaddha-kāya-saṅkhāro hoti.|| ||

Kathañ c'āvuso, bhikkhu||
su-vimutta-citto hoti?|| ||

Idh'āvuso bhikkhuno||
rāgā cittaṁ vimuttaṁ hoti,||
dosā cittaṁ vimuttaṁ hoti||
mohā cittaṁ vimuttaṁ hoti.|| ||

Evaṁ kho āvuso, bhikkhu||
suvimutt-acitto hoti.|| ||

Kathañ c'āvuso bhikkhu||
su-vimutta-pañño hoti?|| ||

Idh'āvuso, bhikkhu||
'Rāgo me pahīno||
ucchinna-mūlo||
tālā-vatthu-kato||
anabhāvaṁ gato||
āyatiṁ anuppāda-dhammo' ti pajānāti,|| ||

'Doso me pahīno||
ucchinna-mūlo||
tālā-vatthu-kato||
anabhā- [271] vaṁ gato||
āyatiṁ anuppāda-dhammo' ti pajānāti.|| ||

'Moho me pahīno||
ucchinna-mūlo||
tālā-vatthu-kato||
anabhāvaṁ gato||
āyatiṁ anuppāda-dhammo' ti pajānāti.|| ||

Evaṁ kho āvuso bhikkhu||
su-vimutta-pañño hoti'.|| ||

[10.06][pts][bodh][olds] Dasa asekkhā dhammā:
Asekkhā sammā-diṭṭhi,||
asekkho sammā-saṅkappo,||
asekkhā sammā-vācā,||
asekkho sammā-kammanto,||
asekkho sammā-ājīvo,||
asekkho sammā-vāyāmo,||
asekkhā sammā-sati,||
asekkho sammā-samādhi,||
asekkhaṁ sammā-ñāṇaṁ,||
asekkhā sammā-vimutti'.|| ||

Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
dasa dhammā sammad-akkhātā.|| ||

Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ'.|| ||

[10.07][pts][bodh][olds] Atha kho Bhagavā vuṭṭha-hitvā āyasmantaṁ Sāriputtaṁ āmantesi: "Sādhu sādhu Sāriputta,||
sādhu kho tvaṁ Sāriputta,||
bhikkhunaṁ Saṅgīti-pariyāyaṁ abhāsī" ti'.|| ||

Idam avoca āyasmā Sāriputto.|| ||

Samanuñño Satthā ahosi.|| ||

Attamanā ca te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandunti'.|| ||

Saṅgītisuttaṁ niṭṭhitaṁ dasamaṁ'.|| ||


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement