Dīgha Nikāya
Sutta 33
Saṅgīti Suttantaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
dassa dhammā sammad-akkhāto.|| ||
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ'.|| ||
Katame dasa?
[10.01][pts][bodh][olds] Dasa nātha-karaṇā dhammā:|| ||
Idh'āvuso, bhikkhu||
sīlavā hoti Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||
Yaṁ p'āvuso bhikkhu [267] sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu,||
ayam pi dhammo nātha-karaṇo.|| ||
Puna ca paraṁ āvuso, bhikkhu||
bahu-s-suto hoti||
suta-dharo||
suta-sannicayo.|| ||
Ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthāṁ sa-vyañjanā||
kevala-paripuṇṇaṁ||
parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpassa dhammā||
bahu-s-sutā honti dhatā||
vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
Yam p'āvuso, bhikkhu||
bahu-s-suto hoti||
vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
Ayam pi dhammo nātha-karaṇo.|| ||
Puna ca paraṁ āvuso, bhikkhu||
kalyāṇa-mitto hoti||
kalyāṇa-sahāyo||
kalyāṇa-sampavaṅko.|| ||
Yam p'āvuso, bhikkhu||
kalyāṇa-mitto hoti||
kalyāṇa-sahāyo||
kalyāṇa-sampavaṅko.|| ||
Ayam pi dhammo nātha-karaṇo.|| ||
Puna ca paraṁ āvuso, bhikkhu||
subbaco hoti||
sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇa-g-gāhī anussāniṁ.|| ||
Yam p'āvuso, bhikkhu||
subbaco hoti||
sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇa-g-gāhī anusāsaniṁ.|| ||
Ayam pi dhammo nātha-karaṇo.|| ||
Puna ca paraṁ āvuso, bhikkhu||
yāni tāni sabrahma-cārīnaṁ uccāvacāni kiṁ-karaṇīyāni,||
tattha dakkho hoti||
analaso tatrūpāyāya vīmaṁsāya samannāgato,||
alaṁ kātuṁ alaṁ saṁvidhātuṁ.|| ||
Yam p'āvuso,||
bhikkhu yāni tāni sabrahma-cārīnaṁ uccāvacāni kiṁ-karaṇīyāni,||
tattha dakkho hoti||
analaso tatrūpāyāya vīmaṁsāya samannāgato,||
alaṁ kātuṁ alaṁ saṁvidhātuṁ.|| ||
Ayam pi dhammo nātha-karaṇo.
Puna ca paraṁ āvuso,||
bhikkhu dhamma-kāmo hoti||
piya-samudāhāro abhidhamme abhivinaye uḷāra-pāmojjo.|| ||
Yam p'āvuso,||
bhikkhu dhamma-kāmo hoti||
piya-samudāhāro abhidhamme ahivinaye uḷāra-pāmojjo.|| ||
Ayam pi dhammo nātha-karaṇo.
Puna ca paraṁ [268] āvuso,||
bhikkhu santuṭṭho hoti||
itarītar-cīvara-piṇḍa-pāta-senāsana-gilāna-paccaya-bhesajja-parikkārehi.|| ||
Yam p'āvuso,||
bhikkhu santuṭṭho hoti||
itarītar-cīvara-piṇḍa-pāta-senāsana-gilāna-paccaya-bhesajja-parikkhārehi.|| ||
Ayam pi dhammo nātha-karaṇo.|| ||
Puna ca paraṁ āvuso, bhikkhu||
āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||
Yam p'āvuso, bhikkhu||
āraddha-viriyo virahati akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||
Ayam pi dhammo nātha-karaṇo.|| ||
Puna ca paraṁ āvuso,||
bhikkhu satimā hoti||
paramena sati-nepakkena samannāgato||
cira-katam pi||
cira-bhāsitam pi||
saritā anussaritā.|| ||
Yam p'āvuso, bhikkhu||
satimā hoti paramena||
sati-nepakkena samannāgato||
cira-katam pi||
cira-bhāsitam pi||
saritā anussaritā.|| ||
Ayam pi dhammo nātha-karaṇo.|| ||
Puna ca paraṁ āvuso bhikkhu paññavā hoti||
uday'attha-gāminiyā paññāya samannāgato||
ariyāya nibbedhi-kāya||
sammā-dukkha-k-khaya-gāminiyā.|| ||
Yam p'āvuso, bhikkhu||
paññavā hoti||
uday'attha-gāminiyā paññāya samannāgato||
ariyāya nibbedhi-kāya||
sammā-dukkha-k-khaya-gāminiyā.|| ||
Ayam pi dhammo nātha-karaṇo'.|| ||
[10.02][pts][bodh][olds] Dasa kasiṇ'āyatanāni:|| ||
Paṭhavī-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||
Āpo-kasinam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||
Tejo-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||
Vāyo-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||
Lohita-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||
Odāta-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||
Ākāsa-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||
Viññāṇa-kasiṇam||
eko sañjānāti||
uddhaṁ||
adho||
tiriyaṁ||
advayaṁ||
appamāṇaṁ.|| ||
[269][10.03][pts][bodh][olds] Dasa akusala-kamma-pathā:|| ||
Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā vācā,||
pharusā vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi'.|| ||
[10.04][pts][bodh][olds] Dasa kusala-kamma-pathā:|| ||
Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampappalāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi'.|| ||
[10.05][pts][bodh][olds] Dasa ariya-vāsā:|| ||
Idh'āvuso, bhikkhu||
pañc'aṅga-vi-p-pahīno hoti||
chaḷ-aṅga-samannāgato||
ek'ārakkho||
catur'āpasseno||
panunna-pacceka-sacco||
samavaya-saṭṭh'esano||
anāvila-saṅkappo||
passaddha-kāya-saṅkāro||
su-vimutta-citto||
su-vimutta-pañño.|| ||
Kathañ c'āvuso,||
bhikkhu pañc'aṅga-vi-p-pahīno hoti?|| ||
Idh'āvuso, bhikkhuno||
kāma-c-chando pahīno hoti,||
vyāpādo pahīno hoti,||
thīna-middhaṁ pahīnaṁ hoti,||
uddhacca-kukkuccaṁ pahīnaṁ hoti,||
vicikicchā pahīnā hoti.|| ||
Evaṁ kho āvuso bhikkhu||
pañc'aṅga-vi-p-pahīno hoti.|| ||
Kathañ c'āvuso, bhikkhu||
chaḷ-aṅga-samannāgato hoti?|| ||
Idh'āvuso, bhikkhu||
cakkhunā rūpaṁ disvā||
n'eva sumano hoti||
na dummano,||
upekkhako ca viharati sato sampajāno.|| ||
Sotena saddaṁ sutvā||
n'eva sumano hoti||
na dummano,||
upekkhako ca viharati sato sampajāno.|| ||
Ghānena gadhaṁ ghāyitvā||
n'eva sumano hoti||
na dummano,||
upekkhako ca viharati sato sampajāno.|| ||
Jivhāya rasaṁ sāyitvā||
n'eva sumano hoti||
na dummano,||
upekkhako ca viharati sato sampajāno.|| ||
Kāyena phoṭṭhabbaṁ phusitvā||
n'eva sumano hoti||
na dummano,||
upekkhako ca viharati sato sampajāno.|| ||
Manasā dhammaṁ viññāya||
n'eva sumano hoti||
na dummano,||
upekkhako ca viharati sato sampajāno.|| ||
Evaṁ kho āvuso bhikkhu||
chaḷ-aṅga-samannāgato hoti.|| ||
Kathañ c'āvuso, bhikkhu||
ek'ārakkho hoti?|| ||
Idh'āvuso, bhikkhu||
satārakkhena cetasā samannāgato hoti.|| ||
Evaṁ kho āvuso, bhikkhu||
ek'ārakkho [270] hoti.|| ||
Kathañ c'āvuso, bhikkhu||
catur-āpasseno hoti?|| ||
Idh'āvuso, bhikkhu||
saṅkhāy'ekaṁ parisevati,||
saṅkhāy'ekaṁ adhivāseti,||
saṅkhāy'ekaṁ vinodeti,||
saṅkhāy'ekaṁ parivajjeti.|| ||
Evaṁ kho āvuso, bhikkhu||
catur-āpasseno hoti.|| ||
Kathañ c'āvuso, bhikkhu||
panunna-paccek-asacco hoti?|| ||
Idh'āvuso, bhikkhuno||
yāni tāni puthu-samaṇa-brāhmaṇānaṁ||
puthu-pacceka-saccāni||
sabbāniass tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭippassaddhāni.|| ||
Evaṁ kho āvuso, bhikkhu||
panunnaṁ pacceka-sacco hoti.|| ||
Kathañ c'āvuso, bhikkhu||
samavaya-saṭṭh'esano hoti?|| ||
Idh'āvuso bhikkhuno||
kām'esanā pahīnā hoti,||
bhav'esanā pahīnā hoti,||
brahma-cariy'esanā paṭippassaddhā.|| ||
Evaṁ kho āvuso, bhikkhu||
samavaya-saṭṭh'esano hoti.|| ||
Kathañ c'āvuso, bhikkhu||
anāvila-saṅkappo hoti?|| ||
Idh'āvuso, bhikkhuno||
kāma-saṅkappo pahīno hoti,||
vyāpāda-saṅkappo pahīno hoti,||
vihiṁsā-saṅkappo pahīno hoti.|| ||
Evaṁ kho āvuso, bhikkhu||
anāvila-saṅkappo hoti.|| ||
Kathañ c'āvuso, bhikkhu||
passaddha-kāya-saṅkhāro hoti?|| ||
Idh'āvuso, bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṁ attha-gamā||
adukkham||
asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Evaṁ kho āvuso, bhikkhu||
passaddha-kāya-saṅkhāro hoti.|| ||
Kathañ c'āvuso, bhikkhu||
su-vimutta-citto hoti?|| ||
Idh'āvuso bhikkhuno||
rāgā cittaṁ vimuttaṁ hoti,||
dosā cittaṁ vimuttaṁ hoti||
mohā cittaṁ vimuttaṁ hoti.|| ||
Evaṁ kho āvuso, bhikkhu||
suvimutt-acitto hoti.|| ||
Kathañ c'āvuso bhikkhu||
su-vimutta-pañño hoti?|| ||
Idh'āvuso, bhikkhu||
'Rāgo me pahīno||
ucchinna-mūlo||
tālā-vatthu-kato||
anabhāvaṁ gato||
āyatiṁ anuppāda-dhammo' ti pajānāti,|| ||
'Doso me pahīno||
ucchinna-mūlo||
tālā-vatthu-kato||
anabhā- [271] vaṁ gato||
āyatiṁ anuppāda-dhammo' ti pajānāti.|| ||
'Moho me pahīno||
ucchinna-mūlo||
tālā-vatthu-kato||
anabhāvaṁ gato||
āyatiṁ anuppāda-dhammo' ti pajānāti.|| ||
Evaṁ kho āvuso bhikkhu||
su-vimutta-pañño hoti'.|| ||
[10.06][pts][bodh][olds] Dasa asekkhā dhammā:
Asekkhā sammā-diṭṭhi,||
asekkho sammā-saṅkappo,||
asekkhā sammā-vācā,||
asekkho sammā-kammanto,||
asekkho sammā-ājīvo,||
asekkho sammā-vāyāmo,||
asekkhā sammā-sati,||
asekkho sammā-samādhi,||
asekkhaṁ sammā-ñāṇaṁ,||
asekkhā sammā-vimutti'.|| ||
Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
dasa dhammā sammad-akkhātā.|| ||
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ'.|| ||
[10.07][pts][bodh][olds] Atha kho Bhagavā vuṭṭha-hitvā āyasmantaṁ Sāriputtaṁ āmantesi: "Sādhu sādhu Sāriputta,||
sādhu kho tvaṁ Sāriputta,||
bhikkhunaṁ Saṅgīti-pariyāyaṁ abhāsī" ti'.|| ||
Idam avoca āyasmā Sāriputto.|| ||
Samanuñño Satthā ahosi.|| ||
Attamanā ca te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandunti'.|| ||
Saṅgītisuttaṁ niṭṭhitaṁ dasamaṁ'.|| ||
[Ones and Twos] [Threes] [Fours] [Fives] [Sixes] [Sevens] [Eights] [Nines] [Tens]