Dīgha Nikāya
Sutta 33
Saṅgīti Suttantaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
satta-dhammā sammad-akkhāto.|| ||
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.|| ||
Katame satta?
[7.01][pts][bodh][olds] Satta ariya-dhanāni:|| ||
Saddhā-dhanaṁ,||
sīla-dhanaṁ,||
hiri-dhanaṁ,||
ottappa-dhanaṁ,||
suta-dhanaṁ||
cāga-dhanaṁ,||
paññā-dhanaṁ.|| ||
[7.02][pts][bodh][olds] Satta sabbojjh'aṅgā:|| ||
Sati-sambojjh'aṅgo,||
dhamma- [252] vicaya-sambojjh'aṅgo,||
viriya-sambojjh'aṅgo,||
pīti-sambojjh'aṅgo,||
passaddhi-sambojjh'aṅgo,||
samādhi-sambojjh'aṅgo,||
upekkhā-sambojjh'aṅgo.|| ||
[7.03][pts][bodh][olds] Satta samādhi-parikkhārā:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati.|| ||
[7.04][pts][bodh][olds] Satta asad'dhammā:|| ||
Idh'āvuso bhikkhu||
assaddho hoti,||
ahiriko hoti,||
anottapī hoti,||
appassuto hoti,||
kusīto hoti,||
muṭṭha-ssatī hoti,||
duppañño hoti.|| ||
[7.05][pts][bodh][olds] Satta Sad'Dhammā:|| ||
Idh'āvuso bhikkhu||
saddho hoti,||
hirīmā hoti,||
ottapī hoti,||
bahu-s-suto hoti,||
āraddha-viriyo hoti,||
upatthika-sati hoti,||
paññavā hoti.|| ||
[7.06][pts][bodh][olds] Satta sappurisa-dhammā:|| ||
Idh'āvuso bhikkhu||
Dhamm'aññū ca hoti,||
atth'aññū ca,||
attaññū ca,||
matt'aññū ca,||
kāl'aññū ca,||
paris'aññū ca,||
puggalaññū ca.|| ||
[7.07][pts][bodh][olds] Satata niddasa-vatthūni:|| ||
Idh'āvuso bhikkhu||
sikkhā-samādāne tibba-c-chando hoti||
āyatiñ ca||
sikkhā-samādāne avigata-pemo.|| ||
Dhamma-nisantiyā tibbacchado hoti||
āyatiñ ca||
dhamma-nisantiyā avigata-pemo.|| ||
Icchā-vinaye tibbacchado hoti||
āyatiñ ca||
icchā-vinaye avigat-pemo.|| ||
Paṭisallāne tibba-c-chando hoti||
āyatiñ ca||
paṭisallāne avigata-pemo.|| ||
Vīriyārambhe tibbavchando hoti||
āyatiñ ca||
viriy'ārambhe avigata-pemo.|| ||
Sati-nepakke tibba-c-chando hoti||
āyatiñ ca||
sati-napakke avigata- [253] pemo.|| ||
Diṭṭhi-paṭivedhe tibba-c-chando hoti||
āyatiñ ca||
diṭṭhi-paṭivedhe avigata-pemo.|| ||
[7.08][pts][bodh][olds] Satta saññā:|| ||
Anicca-saññā,||
anatta-saññā,||
asubha-saññā,||
ādīnava-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodha-saññā.|| ||
[7.09][pts][bodh][olds] Satta balāni:|| ||
Saddhā-balaṁ,||
viriya-balaṁ,||
hiri-balaṁ,||
ottappa-balaṁ,||
sati-balaṁ,||
samādhi-balaṁ,||
paññā-balaṁ.|| ||
[7.10][pts][bodh][olds] Satta viññāṇa-ṭ-ṭhitiyo:
Sant'āvuso sattā nānatta-kāyā nānatta-saññino,||
seyyathā pi||
manussā ekacce ca||
devā ekacce ca vinipātikā.|| ||
Ayaṁ paṭhamā viññāṇa-ṭ-ṭhiti.|| ||
Sant'āvuso sattā nānatta-kāyā ekatta-saññino||
seyyathā pi||
devā Brahma-kāyikā paṭham-ā-bhini-b-battā.|| ||
Ayaṁ dutiyā viññāṇa-ṭ-ṭhiti.|| ||
Sant'āvuso sattā ekatta-kāyā nānatta-saññino,||
seyyathā pi||
devā Ābhassarā.|| ||
Ayaṁ tatiyā viññāṇa-ṭ-ṭhiti.|| ||
Sant'āvuso sattā ekatta-kāyā ekatta-saññino,||
seyyathā pi||
devā Subhakiṇhā.|| ||
Ayaṁ catutthi viññāṇa-ṭ-ṭhiti.|| ||
Sant'āvuso sattā sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ attha-gamā nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsānañ-c'āyatanūpagā.|| ||
Ayaṁ pañcami viññāṇa-ṭ-ṭhiti.|| ||
Sant'āvuso sattā sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanūpagā|| ||
Ayaṁ chaṭṭhi viññāṇa-ṭ-ṭhiti.|| ||
Sant'āvuso sattā sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanūpagā.|| ||
Ayaṁ sattamī viññāṇa-ṭ-ṭhiti.|| ||
[7.11][pts][bodh][olds] Satta puggalā dakkhiṇeyyo:|| ||
Ubhato bhāga- [254] vimutto,||
paññā-vimutto,||
kāya-sakkhī,||
diṭṭhi-p-patto,||
saddhā-vimutto,||
dhamm'ānusārī,||
saddh'ānusārī.|| ||
[7.12][pts][bodh][olds] Satta anusayā:|| ||
Kāmarāg-ā-nusayo,||
paṭighānusayo,||
diṭṭhānusayo,||
vicikicchānusayo,||
mānānusayo,||
bhava-rāgānusayo,||
avijjānusayo.|| ||
[7.13][pts][bodh][olds] Satta saṁyojanāni:|| ||
Anunaya-saṁyojanaṁ,||
paṭigha-saṁyojanaṁ,||
diṭṭhi-saṁyojanaṁ,||
vicikicchā-saṁyojanaṁ,||
māna-saṁyojanaṁ,||
bhava-rāga-saṁyojanaṁ,||
avijjā-saṁyojanaṁ.|| ||
[7.14][pts][bodh][olds] Satta adhikaraṇa-samathā uppannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāya:|| ||
Sammukhā-vinayo dātabbo,||
sati-vinayo dātabbo,||
amūḷha-vinayo dātabbo,||
paṭiññāya kāretabbaṁ,||
yebhuyyasikā,||
tassa-pāpiyyasikā,||
tiṇavatthārako.|| ||
Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
satta dhammā sammad-akkhātā.|| ||
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.|| ||
[Ones and Twos] [Threes] [Fours] [Fives] [Sixes] [Sevens] [Eights] [Nines] [Tens]