Dīgha Nikāya
Sutta 33
Saṅgīti Suttantaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
tayo dhammo sammad-akkhāto.|| ||
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.
Katame tayo?
[3.01][pts][bodh][olds] Tīni akusala-mūlāni:|| ||
Lobho akusala-mūlaṁ,||
doso akusala-mūlaṁ,||
moho akusala-mūlaṁ.|| ||
[3.02][pts][bodh][olds] Tīṇi kusala-mūlāni:|| ||
Alobho kusala-mūlaṁ,||
adoso kusala-mūlaṁ,||
amoho kusala-mūlaṁ.|| ||
[3.03][pts][bodh][olds] Taṇi du-c-caritāni:|| ||
Kāya-du-c-caritaṁ,||
vacī-du-c-caritaṁ,||
mano-du-c-caritaṁ.|| ||
[3.04][pts][bodh][olds] [215] Tīṇi su-caritāni:|| ||
Kāya-su-caritaṁ,||
vacī-su-caritaṁ,||
mano-su-caritaṁ.|| ||
[3.05][pts][bodh][olds] Tayo akusala-vitakkā:|| ||
Kāma-vitakko,||
vyāpāda-vitakko,||
vihiṁsā-vitakko.|| ||
[3.06][pts][bodh][olds] Tayo kusala-vitakkā:|| ||
Nekkhamma-vitakko,||
avyāpāda-vitakko,||
avihiṁsā-vitakko.|| ||
[3.07][pts][bodh][olds] Tayo akusala-saṅkappā:|| ||
Kāma-saṅkappo,||
vyāpāda-saṅkappo,||
vihiṁsā-saṅkappo.|| ||
[3.08][pts][bodh][olds] Tayo kusala-saṅkappā:|| ||
Nekkhamma-saṅkappo,||
avyāpāda-saṅkappo,||
avihiṁsā-saṅkapo.|| ||
[3.09][pts][bodh][olds] Tisso akusala-saññā:|| ||
Kāma-saññā,||
vyāpāda-saññā,||
vihiṁsā-saññā.|| ||
[3.10][pts][bodh][olds] Tisso kusala-saññā:|| ||
Nekkhamma-saññā,||
avyāpāda-saññā,||
avihiṁsā-saññā.|| ||
[3.11][pts][bodh][olds] Tisso akusala-dhātuyo:|| ||
Kāma-dhātu,||
vyāpāda-dhātu,||
vihiṁsā-dhātu.|| ||
[3.12][pts][bodh][olds] Tisso kusala-dhātuyo:|| ||
Nekkhamma-dhātu,||
avyāpāda-dhātu,||
avihiṁsā-dhātu.|| ||
[3.13][pts][bodh][olds] Aparā pi tisso dhātuyo:|| ||
Kāma-dhātu,||
rūpa-dhātu,||
arūpa-dhātu.|| ||
[3.14][pts][bodh][olds] Aparā pi tisso dhātuyo:|| ||
Rūpa-dhātu,||
arūpa-dhātu,||
nirodha-dhātu.|| ||
[3.15][pts][bodh][olds] Aparā pi tisso dhātuyo:|| ||
Hīna dhātu,||
majjhima dhātu,||
paṇīta dhātu.|| ||
[3.16][pts][bodh][olds] [216] Tisso taṇhā:|| ||
Kāma-taṇhā,||
bhava-taṇhā,||
vibhava-taṇhā.|| ||
[3.17][pts][bodh][olds] Aparā pi tisso taṇhā:|| ||
Kāma-taṇhā,||
rūpa-taṇhā,||
arūpa-taṇhā.|| ||
[3.18][pts][bodh][olds] Aparā pi tisso taṇhā:|| ||
Rūpa-taṇhā,||
arūpa-taṇhā,||
nirodha-taṇhā.|| ||
[3.19][pts][bodh][olds] Tīṇi saṁyojanāni:|| ||
Sakkāya-diṭṭhi,||
vicikicchā,||
Sīlaabbata-parāmāso.|| ||
[3.20][pts][bodh][olds] Tayo āsavā:|| ||
Kām'āsavo,||
bhav'āsavo,||
avijj-ā-savo.|| ||
[3.21][pts][bodh][olds] Tayo bhavā:|| ||
Kāma-bhavo,||
rūpa-bhavo,||
arūpa-bhavo.|| ||
[3.22][pts][bodh][olds] Tisso esanā:|| ||
Kām'esanā,||
bhav'esanā,||
brahma-cariy'esanā.|| ||
[3.23][pts][bodh][olds] Tisso vidhā:|| ||
'Seyyo'ham asmī' ti vidhā.|| ||
'Sadiso'ham asmī' ti vidhā.|| ||
'Hīno'ham asmī' ti vīdhā.|| ||
[3.24][pts][bodh][olds] Tayo addhā:|| ||
Atīto addhā,||
anāgato addhā,||
pacc'uppanno addhā.|| ||
[3.25][pts][bodh][olds] Tayo antā:|| ||
Sakkāyo anto,||
sakkāya-samudayo anto,||
sakkāya-nirodho anto.|| ||
[3.26][pts][bodh][olds] Tisso vedanā:|| ||
Sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||
[3.27][pts][bodh][olds] Tisso dukkhatā:|| ||
Dukkha-dukkhatā,||
saṅkhāra-dukkhatā,||
vipariṇāma-dukkhātā.|| ||
[3.28][pts][bodh][olds] [217] Tayo rāsī:|| ||
Micchatta-niyato rāsi,||
sammatta-niyato rāsi,||
aniyato rāsi.|| ||
[3.29][pts][bodh][olds] Tisso kaṅkhā:|| ||
Atītaṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||
Anāgataṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||
Etarahi vā pacc'uppannaṁ addhānaṁ ārabbha kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||
[3.30][pts][bodh][olds] Tīni Tathāgatassa arakkheyyāni:|| ||
Parisuddha-kāya-samā-cāro āvuso Tathāgato,||
n'atthi Tathāgatassa kāya-du-c-caritaṁ yaṁ Tathāgato rakkheyya||
'Mā me idaṁ paro aññāsī' ti.|| ||
Parisuddha-vacī-samā-cāro āvuso Tathāgato,||
n'atthi Tathāgatassa vacī-du-c-caritaṁ yaṁ Tathāgato rakkheyya||
'Mā me idaṁ paro aññāsī' ti.|| ||
Parisuddha-mano-samā-cāro āvuso,||
Tathāgato, n'atthi Tathāgatassa mano-du-c-caritaṁ yaṁ Tathāgato rakkheyya||
'Mā me idaṁ paro aññāsī' ti.|| ||
[3.31][pts][bodh][olds] Tayo kiñcanā:|| ||
Rāgo kiñcanaṁ,||
doso kiñcanaṁ,||
moho kiñcanaṁ.|| ||
[3.32][pts][bodh][olds] Tayo aggī:|| ||
Rāg'aggī,||
dos'aggi,||
moh'aggi.|| ||
[3.33][pts][bodh][olds] Apare'pi tayo aggī:|| ||
Āhuneyy'aggi,||
gahapat'aggi,||
dakkiṇeyy'aggi.|| ||
[3.34][pts][bodh][olds] Tividhena rūpa-saṅgaho:|| ||
Sa-nidassana-sa-p-paṭighaṁ rūpaṁ,||
a-nidassana-sa-p-paṭighaṁ rūpaṁ,||
a-nidassana-a-p-paṭighaṁ rūpaṁ.|| ||
[3.35][pts][bodh][olds] Tayo saṅkhārā:|| ||
Puññābhi-saṅkhāro,||
apuññābhi-saṅkhāro,||
āneñjābhi-saṅkhāro.|| ||
[3.36][pts][bodh][olds] [218] Tayo puggalā:|| ||
Sekkho puggalo,||
asekkho puggalo,||
n'eva sekkho nāsekkho puggalo.|| ||
[3.37][pts][bodh][olds] Tayo therā:|| ||
Jāti-thero,||
Dhamma-thero,||
sammati-thero.|| ||
[3.38][pts][bodh][olds] Tīṇi puñña-kiriya-vatthūni:|| ||
Dāna-mayaṁ puñña-kiriya-vatthu,||
sīla-mayaṁ puñña-kiriya-vatthu,||
bhāvanā-mayaṁ puñña-kiriya-vatthu.|| ||
[3.39][pts][bodh][olds] Tīṇi codanā-vatthūni:|| ||
Diṭṭhena,||
sutena,||
parisaṅkāya.|| ||
[3.40][pts][bodh][olds] Tisso kām'ūpapattiyo:|| ||
Sant'āvuso sattā pacc'upatthika-kāmā,||
te pacc'upaṭṭhitesu kāmesu vasaṁ vattenti seyyathā pi manussā
ekacco ca devā
ekacce ca vinipātikā.|| ||
Ayaṁ paṭhamā kām'ūpapatti.|| ||
Sant'āvuso sattā nimmita-kāmā,||
te nimminitvā nimminitvā kāmesu vasaṁ vattenti seyyathā pi devā Nimmāṇa-ratī.|| ||
Ayaṁ dutiyā kām'ūpapatti.|| ||
Sant'āvuso sattā para-nimmita-kāmā||
te para-nimmitesu kāmesu vasaṁ vattenti,||
seyyathā pi devā Paranimmita-vasavattī.|| ||
Ayaṁ tatiyā kām'ūpapatti.|| ||
[3.41][pts][bodh][olds] Tisso sukhūpapattiyo:|| ||
Sant'āvuso sattā uppādetvā uppādetvā sukhaṁ viharanti,||
seyyathā pi devā Brahma-kāyikā.|| ||
Ayaṁ paṭhamā sukhūpapatti.|| ||
Sant'āvuso sattā sukhena abhi'ssannā parissannā paripūrā paripphuṭā,||
te kadāci karahaci udānaṁ udānenti||
'Aho sukhaṁ aho sukhan' ti,||
seyyathā pi devā Ābhassarā.|| ||
Ayaṁ dutiyā sukhūpapatti.|| ||
Sant'āvuso sattā sukhena abhi'ssannā parissannā paripūrā paripphuṭā,||
tesan tam yeva Tusitā [219] sukhaṁ paṭisaṁvedenti,||
seyyathā pi devā Subhakiṇhā.|| ||
Ayaṁ tatiyā sukhūpapatti.|| ||
[3.42][pts][bodh][olds] Tisso paññā:|| ||
Sekkhā paññā,||
asekkhā paññā,||
n'eva sekkhā nāsekkhā paññā.|| ||
[3.43][pts][bodh][olds] Aparā pi tisso paññā:|| ||
Cintā-mayā paññā,||
suta-mayā paññā,||
bhāvanā-mayā paññā.|| ||
[3.44][pts][bodh][olds] Tīṇāvudhāni:|| ||
Sutāvudhaṁ,||
pavivekāvudhaṁ,||
paññāvudhaṁ.|| ||
[3.45][pts][bodh][olds] Tīṇ'indriyāni:|| ||
Anaññātaṁ-ñassāmīt'indriyaṁ,||
aññ'indriyaṁ,||
aññātāv'indriyaṁ.|| ||
[3.46][pts][bodh][olds] Tīṇi cakkhuni:|| ||
Maṁsa-cakkhu,||
dibba-cakkhu,||
paññā-cakkhu.|| ||
[3.47][pts][bodh][olds] Tisso sikkhā:|| ||
Adhisīla-sikkhā,||
adhicitta-sikkhā,||
adhipaññā-sikkhā.|| ||
[3.48][pts][bodh][olds] Tisso bhāvanā:|| ||
Kāya-bhāvanā,||
citta-bhāvanā,||
paññā-bhāvanā.|| ||
[3.49][pts][bodh][olds] Tīṇanuttariyāni:|| ||
Dassanānuttariyaṁ,||
paṭipadānuttariyaṁ||
vimuttānuttariyaṁ.|| ||
[3.50][pts][bodh][olds] Tayo samādhi:|| ||
Sa-vitakko sa-vicāro samādhi,||
avitakko vicāra-matto samādhi,||
avitakko avicāro sāmādhi.|| ||
[3.51][pts][bodh][olds] Apare pi tayo samādhi:|| ||
Suññato samādhi,||
animitto samādhi,||
a-p-paṇihito samādhi.|| ||
[3.52][pts][bodh][olds] Tīṇi soceyyāni:|| ||
Kāya-soceyyaṁ,||
vacī-soceyyaṁ,||
mano-soceyyaṁ.|| ||
[3.53][pts][bodh][olds] [220] Tīṇi moneyyāni:|| ||
Kāya-moneyyaṁ,||
vacī-moneyyaṁ,||
mano-moneyyaṁ.|| ||
[3.54][pts][bodh][olds] Tīṇi kosallāni:|| ||
Āya-kosallaṁ||
apāya-kosallaṁ||
upāya-kosallaṁ.|| ||
[3.55][pts][bodh][olds] Tayo madā:|| ||
Ārogya-mado,||
yebbana-mado,||
jīvita-mado.|| ||
[3.56][pts][bodh][olds] Tīṇādhipateyyāni:|| ||
Attādhipateyyaṁ,||
lokādhipateyyaṁ,||
Dhammādhipateyyaṁ.|| ||
[3.57][pts][bodh][olds] Tīṇi kathā-vatthūni:|| ||
Atītaṁ vā addhānaṁ ārabbha kathaṁ katheyya:||
'Evaṁ ahosi atītaṁ addhānan' ti|| ||
Anāgataṁ vā addhānaṁ ārabbha kathaṁ katheyya:||
'Evaṁ bhavissati anāgataṁ addhānan' ti.|| ||
Etarahi vā pacc'uppannaṁ adhānaṁ ārabbha kathaṁ katheyya:||
'Evaṁ hoti etarahi pacc'uppannaṁ' ti.|| ||
[3.58][pts][bodh][olds] Tisso vijjā:|| ||
Pubbe-nivāsānu-s-sati-ñāṇaṁ vijjā,||
sattāṇaṁ cut'ūpapāte ñāṇaṁ vijjā,||
āsavānaṁ khaye ñāṇaṁ vijjā.|| ||
[3.59][pts][bodh][olds] Tayo vihārā:|| ||
Dibbo vihāro,||
Brahma-vihāro,||
ariyo vihāro.|| ||
[3.60][pts][bodh][olds] Tīṇi pāṭihāriyāni:|| ||
Iddhi-pāṭihāriyā,||
ādesanā-pāṭihāriyaṁ,||
anusāsanī-pāṭihāriyaṁ.|| ||
Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
tayo Dhammo sammad-akkhāto.|| ||
Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.
[Ones and Twos] [Threes] [Fours] [Fives] [Sixes] [Sevens] [Eights] [Nines] [Tens]