Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Atthi kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
aṭṭha dhammā sammad-akkhātā.|| ||

Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.|| ||

Katame aṭṭha?

[8.01][pts][bodh][olds] Aṭṭha micchattā:|| ||

Micchā-diṭṭhi,||
micchā-saṅkappo,||
miccā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi.|| ||

[255][8.02][pts][bodh][olds] Aṭṭha sammattā:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

[8.03][pts][bodh][olds] Aṭṭha puggalā dakkhiṇeyyā:|| ||

Sotāpanno,||
sot'āpatti-phala-sacchi-kiriyāya paṭipanno,||
sakad-āgāmī,||
Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanno,||
Anāgāmī,||
Anāgāmi-phala-sacchi-kiriyāya paṭipanno,||
arahā,||
Arahatta-phala-sacchi-kiriyāya paṭipanno.|| ||

[8.04][pts][bodh][olds] Aṭṭha kusīta-vatthūni:|| ||

Idh'āvuso bhikkhunā||
kammaṁ kātabbaṁ hoti.|| ||

Tassa evaṁ hoti:|| ||

'Kammaṁ kho me kātabbaṁ bhavissati,||
kammaṁ kho pana me karontassa kāyo kilamissati,||
handāhaṁ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ paṭhamaṁ kusīta-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhunā||
kammaṁ kataṁ hoti.|| ||

Tassa evaṁ hoti:|| ||

'Ahaṁ kho kammaṁ akāsiṁ,||
kammaṁ kho pana me karontassa kāyo kilanto,||
hadāhaṁ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ dutiyaṁ kusīta-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhunā||
Maggo gantabbo hoti.|| ||

Tassa evaṁ hoti:|| ||

'Maggo kho me gantabbo bhavissati,||
Maggaṁ kho pana me gacchantassa kāyo kilamissati,||
handāhaṁ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ tatiyaṁ kusita-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhunā||
Maggo gato hoti.|| ||

Tassa evaṁ hoti:|| ||

'Ahaṁ kho Maggaṁ agamāsiṁ,||
Maggaṁ kho pana me gacchantassa kāyo kilanto,||
handāhaṁ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchitakassa sacchi-kiriyāya.|| ||

Idaṁ catutthaṁ kusīta-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhu||
gāmaṁ vā||
nigamaṁ vā||
piṇḍāya caranto na labhati lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṁ pāripūriṁ.|| ||

Tassa evaṁ hoti:|| ||

'Ahaṁ kho gāmaṁ vā||
nigamaṁ vā||
[256] piṇḍāya caranto nālatthaṁ lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṁ pāripūriṁ,||
tassa me kāyo kilanto akammañño,||
handāhaṁ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ pañcamaṁ kusīta-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhu||
gāmaṁ vā||
nigamaṁ vā||
piṇḍāya caranto na labhati lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṁ pāripūriṁ.|| ||

Tassa evaṁ hoti:|| ||

'Ahaṁ kho gāmaṁ vā||
nigamaṁ vā||
piṇḍāya caranto alatthaṁ lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṁ pāripūriṁ,||
tassa me kāyo garuko akammañño,||
māsācitaṁ maññe, handāhaṁ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ chaṭṭhaṁ kusīta-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhuno||
uppanno hoti appamattako ābādho.|| ||

Tassa evaṁ hoti:|| ||

'Uppanno kho me appamattako ābādho,||
atthi kappo nipajjituṁ,||
handāhaṁ nipajjāmī' ti.|| ||

So nipajjati||
na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ sattamaṁ kusīta-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhu||
gilānā vuṭṭhito1 hoti,||
acira-vuṭṭhito gelaññā.|| ||

Tassa evaṁ hoti:|| ||

'Ahaṁ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā,||
tassa me kāyo dubbalo akammañño,||
handāhaṁ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ aṭṭhamaṁ kusīta-vatthu.|| ||

[8.05][pts][bodh][olds] Aṭṭha ārambha-vatthūni:|| ||

Idh'āvuso bhikkhunā||
kammaṁ kātabbaṁ hoti.|| ||

Tassa evaṁ hotī:|| ||

'Kammaṁ kho me kātabbaṁ bhavissati,||
kammaṁ kho pana me karontena||
na sukaraṁ Buddhānaṁ sāsanaṁ mana-sikātuṁ.|| ||

Handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ paṭhamaṁ ārambha-vatthu.|| ||

Puna ca paraṁ āvuso, bhikkhunā||
[257] kammaṁ kataṁ hoti.|| ||

Tassa evaṁ hoti:|| ||

'Ahaṁ kho kammaṁ akāsiṁ,||
kammaṁ kho panāhaṁ karonto nāsakkhiṁ Buddhānaṁ sāsanaṁ mana-sikātuṁ.|| ||

Handāhaṁ virayaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ dutiyaṁ ārambha-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhunā||
Maggo gantabbo hoti.|| ||

Tassa evaṁ hoti:|| ||

'Maggo kho me gantabbo bhavissati.|| ||

Maggaṁ kho pana me gacchantena||
na sukaraṁ Buddhānaṁ sāsanaṁ mana-sikātuṁ.|| ||

Handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ tatiyaṁ ārambha-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhunā||
Maggo gato hoti.|| ||

Tassa evaṁ hoti:|| ||

'Ahaṁ kho Maggaṁ agamāsiṁ.|| ||

Maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ Buddhānaṁ sāsanaṁ mana-sikātuṁ.|| ||

Handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ catutthaṁ ārambha-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhu||
gāmaṁ vā||
nigamaṁ vā||
piṇḍāya caranto na labhati lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṁ pāripūriṁ.|| ||

Tassa evaṁ hoti:|| ||

'Ahaṁ kho gāmaṁ vā||
nigamaṁ piṇḍāya caranto nālanthaṁ lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṁ pāripūriṁ.|| ||

Tassa me kāyo lahuko kammañño.|| ||

Hadāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ pañcamaṁ ārambha-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhu gāmaṁ vā||
nigamaṁ vā||
piṇḍāya caranto labhati lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṁ pāripūriṁ.|| ||

Tassa evaṁ hoti:|| ||

'Ahaṁ kho gāmaṁ vā||
nigamaṁ vā||
piṇḍāya caranto alatthaṁ lūkhassa vā||
paṇītassa vā||
bhojanassa yāva-datthaṁ pāripūriṁ.|| ||

Tassa me kāyo balavā kammañño.|| ||

Handāhaṁ viriyaṁ ārabhāmi,||
appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ chaṭṭhaṁ ārambha-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhuno||
uppanno hoti appamattako ābādho tassa evaṁ hoti:|| ||

'Uppanno kho me ayaṁ appamattako.|| ||

Ābādho ṭhānaṁ kho pan'etaṁ vijjati yaṁ me ābādho pavaḍḍheyya,||
handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

[258] Idaṁ sattamaṁ ārambha-vatthu.|| ||

Puna ca paraṁ āvuso bhikkhu||
gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā.|| ||

Tassa evaṁ hoti:|| ||

'Ahaṁ kho gilānā vuṭṭhito1 acira-vuṭṭhito gelaññā.|| ||

Ṭhānaṁ kho pan'etaṁ vijjati yaṁ me ābādho paccudāvatteyya,||
handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṁ aṭṭhamaṁ ārambha-vatthu.|| ||

[8.06][pts][bodh][olds] Aṭṭha dāna-vatthūni:|| ||

Āsajja dānaṁ deti.|| ||

Bhayā dānaṁ deti.|| ||

'Adāsi me' ti dānaṁ deti.|| ||

'Dassati me' ti dānaṁ deti.|| ||

'Sāhu dānan' ti dānaṁ deti.|| ||

'Ahaṁ pacāmi,||
ime na pacanti,||
nārahāmi pacanto apacantānaṁ||
na dātu'n' ti dānaṁ deti.|| ||

'Imaṁ me dānaṁ dadato kalyāṇo kitti-saddo abbhuggacchatī' ti dānaṁ deti.|| ||

Cittālaṅkāra-cittaparikkhāratthaṁ dānaṁ deti.|| ||

[8.07][pts][bodh][olds] Aṭṭha dān'ūpapattiyo:|| ||

Idh'āvuso ekacco dānaṁ deti,||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṁ pānaṁ vatthaṁ||
yānaṁ mālā-gadha-vilepanaṁ||
seyyāvasatha-padīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

So passati khattiya-mahāsālaṁ vā brāhmaṇa-mahāsālaṁ vā||
gahapati-mahāsālaṁ vā||
pañcahi kāma-guṇehi||
samappitaṁ||
samaṅgībhūtaṁ||
paricāraya-mānaṁ.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā khattiya-mahā-sālānaṁ vā||
brāhmaṇa-mahā-sālānaṁ vā||
gahapati-mahā-sālānaṁ vā||
saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne vimuttaṁ uttariṁ abhāvitaṁ tatr'upapattiyā saṁ- [259] vattati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||

Puna ca paraṁ āvuso||
idh'ekacco dānaṁ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṁ pānaṁ vatthaṁ||
yānaṁ mālā-gadha-vilepanaṁ||
seyyāvasatha-padīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

'Cātu-m-mahā-rājikā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hot:|| ||

'Aho vatāhaṁ kāyassa bhedā param maranā Cātu-m-mahā-rājikānaṁ devānaṁ sahabyātaṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne vimuttaṁ uttariṁ abhāvitaṁ tatr'upapattiyā saṁvaṭṭati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||

Puna ca paraṁ āvuso||
idh'ekacco dānaṁ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṁ pānaṁ vatthaṁ||
yānaṁ mālā-gadha-vilepanaṁ||
seyyāvasatha-padīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

'Tāvatiṁsā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maranā Tāvatiṁsānaṁ devānaṁ sahabyātaṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne vimuttaṁ uttariṁ abhāvitaṁ tatr'upapattiyā saṁvaṭṭati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā|| ||

Puna ca paraṁ āvuso||
idh'ekacco dānaṁ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṁ pānaṁ vatthaṁ||
vānaṁ mālā-gadha-vilepanaṁ||
seyyāvasatha-padīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

'Yāmā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maranā Yāmānaṁ devānaṁ sahabyātaṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne vimuttaṁ uttariṁ abhāvitaṁ tatr'upapattiyā saṁvaṭṭati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||

Puna ca paraṁ āvuso||
idh'ekacco dānaṁ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṁ pānaṁ vatthaṁ||
yānaṁ mālā-gadha-vilepanaṁ||
seyyāvasatha-padīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

'Tusitā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā Tusitānaṁ devānaṁ sahabyātaṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne vimuttaṁ uttariṁ abhāvitaṁ tatr'upapattiyā saṁvaṭṭati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā|| ||

Puna ca paraṁ āvuso idh'ekacco dānaṁ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṁ pānaṁ vatthaṁ||
yānaṁ mālā-gadha-vilepanaṁ||
seyyāvasatha-padīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

'Nimmāṇaratī devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā Nimmāṇaratīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne vimuttaṁ uttariṁ abhāvitaṁ tatr'upapattiyā saṁvaṭṭati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||

Puna ca paraṁ āvuso idh'ekaccodānaṁ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṁ pānaṁ vatthaṁ yānaṁ mālā-gadha-vilepanaṁ seyyāvasatha-padīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

'Paranimmita-vasavattī devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne vimuttaṁ uttariṁ abhāvitaṁ tatr'upapattiyā saṁvaṭṭati.|| ||

Tañ ca kho sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||

Puna ca paraṁ āvuso idh'ekacco dānaṁ deti||
Samaṇassa vā||
Brāhmaṇassa vā||
annaṁ pānaṁ vatthaṁ||
yānaṁ mālā-gadha-vilepanaṁ||
seyyāvasatha-padīpeyyaṁ.|| ||

So yaṁ deti taṁ paccāsiṁsati.|| ||

Tassa sutaṁ hoti:|| ||

'Brahma-kāyikā devā dīghā-yukā vaṇṇa-vanto sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā brahma-kāyikānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa taṁ cittaṁ hīne vimuttaṁ uttariṁ abhāvitaṁ tatr'upapattiyā saṁvaṭṭati.|| ||

Tañ ca kho [260] sīla-vato vadāmi||
no du-s-sīlassa.|| ||

Vīta-rāgassa||
no sarāgassa.|| ||

Ijjhat'āvuso sīla-vato ceto-paṇidhi suddhattā.|| ||

[8.08][pts][bodh][olds] Aṭṭha parisā:|| ||

Khattiya-parisā,||
Brāhmaṇa-parisā,||
gahapati-parisā,||
Samaṇa-parisā,||
Cātummahārājika-parisā,||
Tāvatiṁsa-parisā,||
Māra-parisā,||
Brahma-parisā.|| ||

[8.09][pts][bodh][olds] Aṭṭha loka-dhammā:|| ||

Lābho ca,||
alābho ca,||
yaso ca,||
ayaso ca,||
nindā ca,||
pasaṁsā ca,||
sukhañ ca,||
dukkhañ ca.|| ||

[8.10][pts][bodh][olds] Aṭṭha abhibh'āyatanāni:|| ||

Ajjhattaṁ rūpa-saññi eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti evaṁ-saññī hoti.|| ||

Idaṁ paṭhamaṁ abhibh'āyatanaṁ.|| ||

Ajjhattaṁ rūpa-saññi eko bahiddhā rupāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya 'Jānāmi passāmī' ti evaṁ saññī hoti.|| ||

Idaṁ dutiyaṁ abhibh'āyatanaṁ.|| ||

Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni,||
tāni abibhuyya 'Jānāmi passāmī' ti||
evaṁ saññi hoti.|| ||

Idaṁ tatiyaṁ abhibh'āyatanaṁ.|| ||

Ajjhattaṁ arūpa-saññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇa-dubbanṇāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṁ saññī hoti.|| ||

Idaṁ catutthaṁ abhibh'āyatanaṁ.|| ||

Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni -||
seyyathā pi nāma ummā-pupphaṁ nīlaṁ nīla-vaṇṇaṁ nīla-nidassanaṁ nīla-nibhāsaṁ -||
seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhato bhāga-vimaṭṭhaṁ nīlaṁ nīla-vaṇṇaṁ nīla-nidassanaṁ nila-nibhāsaṁ -||
evam eva ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati [261] nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ pañcamaṁ abhibh'āyatanaṁ.|| ||

Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pīta-nidassanāni pīta-nibhāsāni -||
seyyathā pi nāma kkaṇikāra-pupphaṁ pītaṁ pīta-vaṇṇaṁ pīta-nidassanaṁ pīta-nibhāsaṁ -||
seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ pītaṁ pīta-vaṇṇaṁ pīta-nidassanaṁ pīta-nibhāsaṁ -||
evam eva ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pīta-nidassanāni pīta-nibhāsāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ chaṭṭhaṁ abhibh'āyatanaṁ.|| ||

Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni -||
seyyathā pi nāma bandhu-jīvaka-pupphaṁ lohitakaṁ lohitaka-vaṇṇaṁ lohitaka-nidassanaṁ lohitaka-nibhāsaṁ -||
seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ lohitakaṁ lohitaka-vanṇaṁ lohitaka-nidassanaṁ lohitaka-nibhāsaṁ -||
evam eva ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṁ saññī hotī.|| ||

Idaṁ sattamaṁ abhihāyatanaṁ.|| ||

Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passatī odātāni odāta-vaṇṇāni odāta-nidassanāni odāta-nibhāsāni -||
seyyathā pi nāma osadhī-tārakā odātā odāta-vaṇṇā odāta-nidassanā odāta-nibhāsā -||
seyyathā vā pana taṁ vatthaṁ Bārāṇayeyyakaṁ ubhato-bhāga-vimaṭṭhaṁ odātaṁ odāta-vaṇṇaṁ odāta-nidassanaṁ odāta-nibhāsaṁ -||
evam eva ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odāta-nidassanāni odāta-nibhāsāni,||
tāni abhibhuyya 'Jānāmi passāmī' ti||
evaṁ saññī hoti.|| ||

Idaṁ aṭṭhamaṁ abhibh'āyatanaṁ.|| ||

[8.11][pts][bodh][olds] Aṭṭha vimokkhā:|| ||

Rūpī rūpāni passati.|| ||

Ayaṁ paṭhamo vimokkho.|| ||

Ajjhattaṁ arūpa-saññī eko [262] bahiddhā rūpāni passati.|| ||

Ayaṁ dutiyo vimokkho.|| ||

'Subhan' t'eva adhimutto hoti.|| ||

Ayaṁ tatiyo vimokkho.|| ||

Sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ attha-gamā nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ catuttho vimokkho.|| ||

Sabbaso ākāsānāñcāyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ pañcamo vimokkho.|| ||

Sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ chaṭṭho vimokkho.|| ||

Sabbaso Ākiñcaññ'āyatanaṁ samatikkamma n'evasaññā-nāsaññāyatanaṁ upasampajja viharati.|| ||

Ayaṁ sattamo vimokkho.|| ||

Sabbaso n'evasaññā-nāsaññāyatanaṁ samatikkamma saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||

Ayaṁ aṭṭhamo vimokkho.|| ||

Ime kho āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
atthā dhammā sammad-akkhātā.|| ||

Tattha sabbeh'eva saṅgāyitabbaṁ||
na vivaditabbaṁ,||
yatha-yidaṁ Brahma-cariyaṁ||
addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tad assa bahu-jana-hitāya,||
bahu-jana-sukhāya,||
lokānukampāya,||
atthāya,||
hitāya,||
sukhāya,||
deva-manussānaṁ.|| ||


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement